SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३५ क्षेत्रानुसारेण पृथिवीकायिकाद्यल्पबहुत्वम् ३४३ अथापर्याप्तकपृथिवीकायिकानामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण, 'सव्वत्थोवा पुढवीकाइया अपज्जत्तया उड्डलोयतिरियलोए' सर्वस्तोका:-सर्वेभ्योऽल्पाः पृथिवीकायिकाः अपर्याप्तकाः ऊर्ध्वलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तैकेन्द्रिययुक्तः, तेभ्योऽपि'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनः पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, ते समुच्चयैकेन्द्रियवत्, तेभ्योऽपि-'तिरियलोए असंखेज्जगुणा' तिर्यग्लोके वर्तमानाः अपर्याप्तकपृथिवीकायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योपि 'तेलोक्के असंखेज्जगुणा' त्रैलोक्ये लोकत्रयवर्तिनः पृथिवीकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, एफेन्द्रियसमुच्चयवत्, तेभ्योऽपि 'उड्डलोए असंखेज्जगुणा' ऊर्ध्वलोके वर्तमानाः अपर्याप्तकपृथिवीकायिकाः असंख्येयगुणा भवन्ति, प्रागु क्तैकेन्द्रिययुक्तः, तेभ्योऽपि-'अहोलोए विसेसाहिया' अधोलोके वर्तमाना अपप्तिकपृथिवीकायिकाः विशेषाधिका भवन्ति, प्रागुक्तैकेन्द्रिययुक्तः।। वही युक्ति जानना चाहिए जो समुच्चय एकेन्द्रियों के अल्पबहुत्व के विषय में कही जा चुकी है। ____ अपर्याप्तक पृथ्वीकायिकों का अल्पबहुत्व-सब से कम अपर्याप्त पृथ्वीकायिक ऊर्ध्वलोक तिर्यग्लोक में हैं । उनकी अपेक्षा अधोलोकतिर्यग्लोक में विशेषाधिक हैं। अधोलोक-तिर्यग्लोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं । तिर्यग्लोक की अपेक्षा त्रिलोकवर्ती असंख्यातगुणा हैं, उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणा हैं । ऊर्ध्वलोक की अपेक्षा अधोलोक में विशेषाधिक हैं। इनके इस अल्पबहुत्व का कारण वही समझना चाहिए जो एकेन्द्रियों के अल्पबहुत्व में कहा गया है। રહેલા પૃથ્વીકાયિક અસંખ્યાત ગણું છે. તેના કરતાં અલેકમાં રહેલાં પૃથ્વી કાયિક વિશેષાધિક છે. આ બધાના સંબંધમાં યુક્તિ જે સમુચ્ચય એકેન્દ્રિયોના અપબહત્વપણાના સંબંધમાં કહેવામાં આવેલ છે એ જ રીતે સમજવી. અપર્યાપક પૃથ્વીકાયિકનું અલ્પબડુત્વ સૌથી ઓછા અપર્યાપ્તક પૃથ્વીકાયિક, ઉદ્ઘલેકતિબ્લેકમાં છે. તેના કરતાં અધોલેક–તિર્યશ્લેકમાં વિશેષાધિક છે. અલેક તિર્યગ્લેકના કરતા તિર્ય. કમાં અસંખ્યાતગણી છે. તિર્યશ્લોકના કરતાં વિલેકવતિ અસંખ્યાતગણા છે. ઉદલેકના કરતાં અલેકમાં વિશેષાધિક છે. આ અલપબહત્વના સંબંધમાં પણ એજ રીત સમજવી કે જે એકેન્દ્રિયોના સંબંધમાં કહેવામાં આવી ગયેલ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy