SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३० प्रज्ञापनासूत्रे तेभ्योऽपि - 'उडूलोए संखिज्जगुणा' ऊर्ध्वलोके वर्तमानाः पञ्चेन्द्रियाः अपर्या taar: संख्येयगुणा भवन्ति, तेभ्योपि 'अहोलोए संखेज्जगुणा' अधोलोके वर्तमाना अपर्याप्त कपञ्चेन्द्रियाः संख्येयगुणा भवन्ति युक्तेरुक्तत्वात्, तेभ्योऽपि - 'तिरियलोए असंखिज्जगुणा तिर्यग्लोके वर्तमानाः पञ्चेन्द्रिया अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः । अथ पर्याप्त पञ्चेन्द्रियाणामल्पबहुत्वमाह - 'खेत्ताणुवारणं' क्षेत्रानुपातेन - क्षेत्रानुसारेण प्ररूप्यमाणाः सव्वत्थोया पंचिदिया पज्जत्ता उडलोए' सर्वस्तोकाः - सर्वेभ्योऽल्पाः पञ्चेन्द्रियाः पर्याप्तकाः ऊर्ध्वलोके वर्तमाना भवन्ति प्रागुक्युक्तेः प्रायो वैमानिकानामेव सद्भावात् तेभ्योऽपि - 'उडलोयतिरियलोए असंखेज्जगुणा' ऊर्ध्व लोकतिर्यग्लोके - तत्प्रतरद्वयवर्तिनः पर्याप्तकपञ्चेन्द्रियाः असंख्येयगुणा भवन्ति उपर्युक्त प्रतरद्वयसमीपवर्ति ज्योतिष्कास्तदधिष्ठित क्षेत्रपर्तिवानव्यन्तर पञ्चेन्द्रियतिर्यञ्च वैमानिकवानव्यन्तरज्योतिष्कविद्याधरचारणमुनि पञ्चेन्द्रिय तिर्यञ्चचोर्ध्वलोके तिर्यग्लोके च गमनागमने कुर्वन्तः उर्ध्वलोकगुणा अधिक हैं और अधोलोक की अपेक्षा तिर्यग्लोक में असंख्यातगुणा अधिक हैं । इस अल्पबहुत्व में पूर्ववत् ही कारण समझ लेना चाहिए । पर्याप्त पंचेन्द्रियों का अल्पबहुत्व-सब से कम पर्याप्त पंचेन्द्रिय ऊर्ध्वलोक में हैं, क्योंकि वहां प्रायः सिर्फ वैमानिक देव ही रहते हैं। उनकी अपेक्षा ऊर्ध्वलोक- तिर्यग्लोक में असंख्यातगुणा अधिक हैं। उनकी अपेक्षा त्रिलोकस्पर्शी पर्याप्त पंचेन्द्रिय संख्यातगुणा अधिक हैं। क्योंकि जब अधोलोक में स्थित भवनपति, चानव्यन्तर, ज्योतिष्क, वैमानिक या विद्याधर वैक्रिय समुद्धा करते हैं और तथाविध विशिष्ट प्रयत्न के द्वारा ऊर्ध्वलोक में अपने आत्मप्रदेशों को फैलाते हैं, तब वे तीनों लोकों का स्पर्श करते हैं । इस कारण उन्हें સખ્યાત ગણા વધારે છે, અને અધેાલેકના કરતાં તિય કલાકમાં અસ’ખ્યાત ગણા વધારે છે. આ અપ બહુત્વમાં તેનું કારણ પહેલા કહ્યા અનુસાર જ છે. પર્યાપ્ત પંચેન્દ્રિય અલ્પ અહુત્વ સૌથી આછા પર્યાપ્ત પાંચેન્દ્રિય ઉલેાકમાં છે. કેમકે ત્યાં પ્રાયઃ વૈમાનિક દેવાજ રહે છે. તેના કરતાં ઉલાક તિ કલેાકમાં અસંખ્યાત ગણા વધારે છે. તેના કરતાં ત્રિલેાક સ્પશી પર્યાપ્ત પંચેન્દ્રિય સખ્યાત ગણા વધારે છે, કેમકે અધેલેકમાં રહેવાવાળા ભવનપતિ, વાનભ્યન્તર, જ્યેાતિષ્ક, વૈમાનિક અથવા વિધાધર જ્યારે વૈક્રિય સમુદ્દાત કરે છે અને તેવા પ્રકારના વિશેષ પ્રયત્ન દ્વારા ઉલાકમાં પેાતાના આત્મ પ્રદેશાને ફેલાવે છે. ત્યારે તેઓ ત્રણેલાકના સ્પ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy