SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे सर्वेभ्योऽल्पाः चतुरिन्द्रिया जीवाः अपर्याप्तका ऊर्यलोके वर्तमाना भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'उडलोयतिरियलोए असंखिज्जगुणा' ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रिया अपर्याप्तका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योपि-तेलोक्के असंखिज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनश्चतुरिन्द्रिया अपर्याप्तका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि-'अहोलोयतिरियलोए असंखिजगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रिया अपर्यासकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'अहोलोए संखिजगुणा' अधोलोके वर्तमानाश्चतुरिन्द्रिया अपर्याप्तकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योपि 'तिरियलोए संखेजाणा' तिर्यग्लोके वर्तमानाश्चतुरिन्द्रिया अपर्याप्तकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः ____ अथ पर्याप्तक चतुरिन्द्रियाणामल्पबहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवा चउरिंदिया जीवा पज्जत्तगा उडलोए' सर्वस्तोकाः सर्वेभ्योऽल्पाश्चतुरिन्द्रिया जीवाः पर्याप्तका ऊलोके वर्तमाना भवन्ति, प्रागुक्तयुक्तः, तेभ्योऽपि-'उडलोयतिरियलोए असंखिज्जगुणा' ऊर्ध्वलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रियाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि तेलोक्के असंखिजगुणा' त्रैलोक्ये-लोकत्रयवर्तिनश्चतुरिन्द्रियाः ऊलोक-तिर्य ग्लोक की अपेक्षा त्रैलोक्य में असंख्यातगुणा अधिक हैं । त्रैलोक्य की अपेक्षा अधोलोक-तिर्य ग्लोक में असंख्यातगुणा अधिक हैं। उनकी अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं। अधोलोक की अपेक्षा तिर्यग्लोक में संख्यातगुणा अधिक हैं। पर्याप्त चौइन्द्रिय जीवों का अल्पबहुत्य-क्षेत्र के अनुसार सब से कम पर्याप्त चौइन्द्रिय जीय ऊर्ध्वलोक में हैं । ऊर्ध्यलोक की अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणा हैं। ऊर्ध्वलोक-तिर्य ग्लोक લેક-તિયકલેક કરતાં ત્રેલેક્સમાં અસંખ્યાતગણું વધારે છે. લોકયના કરતાં અલેક–તિર્થંકલેકમાં અસંખ્યાતગણી વધારે છે. તેના કરતાં અલેકમાં સંખ્યાતગણુ વધારે છે. અલેકના કરતાં તિર્થંકલેકમાં સંખ્યાતગણું વધારે છે. પર્યાપ્ત ચાર ઇન્દ્રિયવાળા જીવોનું અ૫ બહુત ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્ત ચાર ઈન્દ્રિયવાળા જી ઉલેકમાં છે. ઉદ્ઘલેક કરતાં ઉલેક-તિર્થંકલેકમાં અસંખ્યાત ગણા છે. ઉલેક તિર્યકલોકના કરતાં શૈલેયમાં અસંખ્યાતગણુ છે. ક્યના કરતાં અલેક તિર્યક્લકમાં અસંખ્યાત ગણુ છે. અલેકતિયંકલેક કરતાં તિર્થંકલેકમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy