SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. ३३ क्षेत्रानुसारेण द्वीन्द्रियाद्यल्पबहुत्वम् ३२३ अथ चतुरिन्द्रियाणामल्पबहुत्वं प्रतिपादयति- 'खेत्ताणुवा एणं' क्षेत्रानुपातेन - क्षेत्रानुसारेण 'सव्वत्थोवा चउरिंदिया जीवा उडलोए' सर्वस्तोका :- सर्वेभ्योseपाः, चतुरिन्द्रिया जीवा ऊर्ध्वलोके वर्तमाना भवन्ति, प्रागुक्तयुक्तेः तेभ्योsपि 'उडलोयतिरियलोए असंखिजगुणा' ऊर्ध्वलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनचतुरिन्द्रिया असंख्येयगुणा भवन्ति, युक्तेरुक्तत्वात्, तेभ्योऽपि 'तेलोक्के असं खिज्जगुणा' त्रैलोक्ये - लोकत्रयवर्तिनश्चतुरिन्द्रिया असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि - 'अहोलोयतिरियलोए असंखिज्जगुणा' अधोलोकतिर्यग्लो के तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रियाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि 'अहोलोए संखिज्जगुणा' अधोलोके वर्तमानातुरिन्द्रियाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योपि 'तिरियलोए संखिज्जगुणा' तिर्यग्लोके वर्तमानाश्चतुरि न्द्रियाः संख्ये गुणा भवन्ति, प्रागुक्तयुक्तेः, अथापर्याप्तचतुरिन्द्रियाणामल्पबहुत्वमाह - 'खेत्ताणुवा एणं' क्षेत्रानुपातेनक्षेत्रानुसारेण, 'सव्वत्थोवा चउरिंदिया जीवा अपज्जत्तगा उडलोए' सर्वस्तोका:पर सब से कम चौइन्द्रिय जीव ऊर्ध्वलोक में हैं । ऊर्ध्वलोक-तिर्यग् लोक नामक प्रतरों में असंख्यातगुणा अधिक हैं। ऊर्ध्वलोक-तिर्यगूलोक की अपेक्षा त्रिलोकवर्त्ती असंख्यातगुणा अधिक हैं । त्रिलोकवतियों की अपेक्षा अधोलोक - तिर्यग्लोक में असंख्यातगुणा अधिक हैं । उनकी अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं और अधोI लोक की अपेक्षा तिर्थ ग्लोक में संख्यातगुणा अधिक हैं । अपर्याप्तक चतुरिन्द्रिय जीवों का अल्पबहुत्व - क्षेत्र की अपेक्षा से सब से कम चौइन्द्रिय अपर्यातक जीव ऊर्ध्वलोक में हैं। ऊर्ध्वलोक की अपेक्षा ऊर्ध्वलोक - तिर्यग्लोक में असंख्यातगुणा अधिक हैं ચૌ ઇન્દ્રિય જીવાનું અલ્પ મહુવ ક્ષેત્ર અનુસાર વિચાર કરવાથી સૌથી ઓછા ચાર ઇન્દ્રિયવાળા જીવે ઉર્ધ્વલાકમાં છે. ઉલાક કરતાં ઉર્ધ્વ લેાક–તિય કલેાક નામના પ્રતરામાં અસ’ખ્યાતગણા વધારે છે. લાક–તિય ગ્લાક કરતાં Öલાકમાં અસખ્યાતગણા છે. ત્રિàાકવતિ ચૈા કરતાં અધેાલેાક–તિ કલાકમાં અસંખ્યાતગણા વધારે છે. તેના કરત! અધેાલાકમાં સખ્યાતગણા વધારે છે, અને અધેાલેાક કરતાં તિય કલાકમાં સંખ્યાતગણા વધારે છે, અપર્યાપ્તક ચતુરિંદ્રિય જીવાનુ અલ્પ મહત્વ ક્ષેત્રની અપેક્ષાથી સૌથી ઓછા ચૌઇન્દ્રિય અપર્યાપ્તક જીવા ઉર્ધ્વ લેાકમાં છે. ઉપલાક કરતાં ઉલાક –તિ કલાકમાં અસંખ્યાતગણા વધારે છે. ઉ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy