SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.३१ क्षेत्रतः भवनपत्यादि देवानामल्पबहुत्वम् ३०३ सर्वस्तोका सर्वाभ्योऽल्पाः, वैमानिक्यो देव्यः ऊर्ध्वलोकतिर्यग्लोके-तत्प्रतरद्वयपतिन्यो वैमानिकदेव्यो भवन्ति, प्रागुक्तवैमानिकविषयकयुक्तेः, ताभ्योऽपि'तेलोक्के संखेज्जगुणाओ' त्रैलोक्ये-लोकत्रयवर्तिन्यो वैमानिकदेव्यः संख्येयगुणा भवन्ति, प्रागुक्तवैमानिकविषयकयुक्तेः, ताभ्योऽपि-'अहोलोयतिरियलोए संखेज्जगुणाओ' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिन्यो वैमानिकदेव्यः संख्येयगुणा भवन्ति, वैमानिकविषयकप्रागुक्तयुक्तेः, ताभ्योऽपि 'अहोलोए संखेज्जगुणाओं' अधोलोके वर्तमाना वैमानिकदेव्यः संख्येयगुणा भवन्ति, प्रागुक्तवैमानिकयुक्तेः, ताभ्योऽपि 'तिरियलोए संखेज्जगुणाओ' तिर्यग्लोके वतिन्यो वैमानिकदेव्यः संख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, ताभ्योऽपि-'उड्ढलोए असंखेज्जगुणाओ' ऊर्ध्वलोके वर्तमाना वैनानिकदेव्य असंख्येयगुणा भवन्ति, तासां वैमानिकदेवीनामूलोकस्य स्वस्थानत्वेन तत्र बहीनां तासां स्थिति सद्भावादित्याशयः ॥ सू०३१ ॥ मूलम्-खेत्ताणुवाएणं सव्वत्थोवा एगिदिया जीवा उड. लोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखिज्जगुणा, तेलोक्के असंखिज्जगुणा, उडुलोए असंखिज्जगुणा, अहोलोए विसेसाहिया, खेत्तागुवाएणं सव्यत्थोवा एगिदिया जीवा अपज्जत्तगा उडूलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखिज्जगुणा, तेलोक्के असंखेज्जगुणा, उड्डलोए असंखेज्जगुणा, अहोलोए विसेसाहिया, खेत्ताणुवाएणं सव्वत्थोवा एगिदिया जीवा पजतगा उडलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, उनकी अपेक्षा अधोलोक तिर्यक्लोक में संख्यातगुणी हैं, उनसे भी तिर्यकूलोक में संख्यातगुणी हैं और उनकी अपेक्षा ऊर्ध्वलोक में असंख्यातगुणी हैं । इनके अल्प बहुत्व का कारण वैमानिक देवों के अल्प बहुस्य के अनुसार ही समझ लेना चाहिए ।।सू० ३१॥ છે. તેના કરતાં અધોલેકમાં સંખ્યાતગણી છે. તેના કરતાં પણ તિકલાકમાં સંખ્યાતગણી છે. તેના કરતાં ઉર્વલેકમાં અસંખ્યાતગણી છે. તેઓના અપબહ. પણાનું કારણ વિમાનિક દેના અલ્પબહુપણ પ્રમાણે જ સમજી લેવું સૂ. ૩૧ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy