SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३१ क्षेत्रतः भवनपत्यादि देवानामल्पबहुत्वम् २९७ बहूनामधोलोके क्रीडानिमित्तं गमनसद्भावात् तेभ्योऽपि-'तिरियलोए संखेजगुणा' तिर्यग्लोके-तिर्यग्लोकवर्तिनो व्यन्तराः संख्येयगुणा भवन्ति, तेषां व्यन्तराणां तिर्यग्लोकस्य स्वस्थानतया संख्येयगुणत्वसंभवात्, अथ वानव्यन्तरीणामल्पबहुत्वं प्रतिपादयति । 'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवाओ याणमंतरीओ देवीओ उडलोए' सर्वस्तोकाः सर्वाभ्योऽल्पाः, वानव्यन्तों देव्यः ऊर्ध्वलोके-ऊर्ध्वलोकप्रतरवर्तिन्यो भवन्ति प्रागुक्तव्यन्तरविषयकयुक्तेः सत्वात्, ताभ्यः 'उड्ढलोयतिरियलोए असंखेज्जगुणाओ' ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञक प्रागुक्तपतरद्वयतिन्यो वानव्यन्तो ऽसंख्येयगुणा भवन्ति, प्रामुक्तव्यन्तरदेव विषयकयुक्तेः, ताभ्योपि-'तेलोक्के संखेजगुणाओ' त्रैलोक्ये-लोकत्रयप्रतरवर्तिन्यो वानव्यन्तरदेव्यः संख्येयगुणा भवन्ति प्रागुक्तयुक्तः, ताभ्योपि-'अहोलोयतिरियलोए असंखेजगुणाओ' अधोलोकतिर्यग्लाके-अधोलोकतिर्यग्लोकप्रतरद्वयसंस्पर्शिन्यो वानव्यन्तयों देव्योऽसंख्येयगुणा भवन्ति, व्यन्तरविषयक प्रागुक्तयुक्तः, ताभ्योपि 'अहोलोए संखेज्जगुणाओ' अधोलोके-अधोलोकप्रतरवर्तिन्यो वानव्यन्तर्यः संख्येयगुणा भवन्ति व्यन्तरविषयकपूर्वोक्तयुक्तः, ताभ्योपि 'तिरियलोए संखेज. लोक में संख्यातगुणा हैं, क्योंकि अधोलौकिक ग्रामो में यानव्यन्तरों के स्वस्थान हैं और बहुत से यहां क्रीडा के निमित्त जाते हैं। उनकी अपेक्षा तिर्यग्लोक में संख्यातगुणा अधिक हैं, क्योंकि तिर्यग्लोक उनका स्वस्थान है। चानव्यन्तरी देवियों का अल्पबहुत्व-क्षेत्र के अनुसार सब से कम वानव्यन्तरी देवियों ऊर्ध्यलोक प्रतरवर्तिनी है। उनकी अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणी हैं। उनकी अपेक्षा त्रैलोक्य में संख्यातगुणी हैं । त्रैलोक्य की अपेक्षा अधोलोक तिर्यग्लोक में असंख्यातगुणी हैं। उनकी अपेक्षा अधोलोक प्रतरवर्तिनी संख्यातगुणी हैं। અધલેકમાં સંખ્યાતગણી છે, કેમકે-અલેકપત્તિ ગામમાં વાવ્યન્તના સ્વસ્થાન છે. અને ઘણા ખરા વાનવ્યન્તરે ત્યાં કીડા કરવા માટે જાય છે. તેના કરતાં તિગ્લેકમાં સંખ્યાલગણા વધારે છે. કેમકે તિર્યક તેઓનું સ્વાસ્થાન છે. વાનન્તરી દેવિયેનું અ૮૫ બહુપણું— ક્ષેત્રના કથન પ્રમાણે સૌથી ઓછી વાનવ્યન્તરી દેવિ ઉર્વલોકમાં અર્થાત ઊર્વકના પ્રતરમાં આવેલ છે. તેના કરતાં ઊર્વક તિર્થંકમાં અસંખ્યાત ગણી છે. તેના કરતાં લોક્યમાં સંખ્યાત ગણું છે. ગેલેક્સના કરતાં અલક તિર્યશ્લેકમાં અસંખ્યાત ગણી છે. તેના કરતાં અલેક પ્રતર प्र० ३८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy