SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३१ क्षेत्रतः भवनपत्यादि देवानामल्पबहुत्वम् २९५ ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्थग्लोकप्रतरवर्तिन्यो भवनवासिन्योऽसंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, ताभ्योऽपि-'तेलोक्के संखेज्जगुणाओ' त्रैलोक्येलोकत्रयवर्तिन्यो भवनवासिन्यः संख्येयगुणा भवन्ति, उपर्युक्त भवनपतिविषयक युक्तेः, ताभ्योऽपि-'अहोलोयतिरियलोए असंखेजगुणाओ' अधोलोकतिर्यग्लोके -अधोलोकतिर्यग्लोकवतिनो भवनवासिन्योऽसंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः. ताभ्योऽपि 'तिरियलोए असंखेजगुणाओ' तिर्यग्लोके-तिर्यग्लोकवर्तिन्यो भवनपतेः स्त्रियः असंख्येयगुणा भवन्ति, भवनपतिविषयक प्रागुक्तयुक्तेः सद्भावात्, ताभ्योऽपि-'अहोलोए असंखेजगुणाओ' अधोलोके-अधोलोकवतिन्यो भवनपत्न्योऽसंख्येयगुणा भवनपत्नीनामधोलोकस्य स्वस्थानत्वेन असंख्येयगुणत्वसंभवात्, ___ अथ वानव्यन्तराणामल्पबहुत्वं प्ररूपयितुमाह-'खेत्ताणुवाएण' क्षेत्रानुपातेनक्षेत्रानुसारेण प्ररूप्यमाणाः 'सव्वत्थोवा वाणमंतरा देवा उडुलोए' सर्वस्तोकाःसर्वेभ्योऽल्पाः वानव्यन्तरा देवाः ऊर्ध्वलोके-ऊर्ध्वलोकसंस्पर्शिनो भवन्ति तत्र पण्डकवनादौ कतिपयानामेव वानव्यन्तराणां, सद्भावात्, तेभ्यः 'उडलोयतिरियलोए असंखेजगुणा' ऊलोक तिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञक प्रागुक्त प्रतरद्वयवर्तिनो वानव्यन्तराः असंख्येयगुणा भवन्ति, कतिपयानां व्यन्तराणां हैं। उनकी अपेक्षा त्रैलोक्य में संख्यातगुणी हैं, उन की अपेक्षा भी अधोलोक-तिर्यग्लोक में असंख्यातगुणी भयनवासिनी देवियाँ हैं और उनकी अपेक्षा भी तिर्यग्लोक में असंख्यातगुणी हैं। उनकी अपेक्षा अधोलोक में असंख्यातगुणी हैं । इस न्यूनाधिकता का कारण वही समझ लेना चाहिए जो भवनपति देवों के विषय में कहा गया है। वानव्यन्तर देवों का अल्पबहुत्य-क्षेत्र के अनुसार प्ररूपण करने पर सब से कम चानव्यन्तर देव ऊध्वंलोक में अर्थात् ऊर्ध्वलोक स्पर्शी हैं, क्योंकि पण्डकवन आदि में कतिपय वानव्यन्तर ही पाये जाते हैं । उनसे ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणा अधिक हैं। क्योंकि કરતાં ત્રિલેયમાં સંખ્યાત ગણી દેવિ છે. તેના કરતા અલેક તિર્યગ્લેકમાં અસંખ્યાત ગણી ભવનવાસી દેવિ છે. અને તેના કરતાં પણ તિબ્લેકમાં અસંખ્યાત ગણી દેવિ છે. તેના કરતાં અલોકમાં અસંખ્યાત ગણી છે. આ ન્યુનાધિક પણાનું કારણ એજ સમજવું જોઈએ કે જે કારણ ભવનપતિ દેના સંબંધમાં કહેવામાં આવેલ છે. વાવ્યન્તર દેવેનું અ૯૫બહુપણું ક્ષેત્ર અનુસાર પ્રરૂપણ કરવાથી સૌથી ઓછા વાન વ્યતર દેવે ઉદર્વલોકમાં અર્થાત ઉર્વીલોક સ્પશી છે. કેમકે–પંડક વગેરે વનમાં કેટલાક વાનવ્યંતરોજ મળે છે. તેના કરતાં ઊવિલોક તિર્થંકમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy