SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे २३४ वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः जीवाः अभवसिद्धिकाः, नो भवसिद्धिकनोऽभवसिद्धिकाः अनन्तगुणा भवसिद्धिका अनन्तगुणाः, द्वारम् २० ॥सू०२६।। ___टीका--अथ भवसिद्धिकद्वारमधिकृत्य जीवाल्पबहुत्वादिकं प्ररूपयितुमाह'एएसिणं भंते ! जीवाणं' गौतमः पृच्छति-हे-भदन्त ! एतेषां खलु जीवानाम् 'भवसिद्धियाणं' भवसिद्धिकानाम् भवे सिद्धिर्येषां ते भवसिद्धिकास्तेषां, तस्मिन् भये भवान्तरे वा मुक्तिगामिनाम् 'अभवसिद्धियाणं' अभवसिद्धिकानाम्, 'नो भवसिद्धिया नो अभवसिद्धियाण य' नो भवसिद्धिक नोऽभवसिद्धिकानाच सिद्धा नां मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा अभवसिद्धिया' सर्वस्तोकाः-सर्वेभ्योऽल्पाः जीवाः अभवसिद्धिका:-अभव्याः भवन्ति, तेषां जघन्ययुक्तानन्तकपरिमाणत्वात्, तथा चोक्तमनुयोगद्वारे(गोयमा!) हे गौतम ! (सव्वत्थोचा जीवा अभवसिद्धिया) अभवसिद्धिक जीव सबसे कम हैं (णोभवसिद्धिया णोअमवसिद्धिया अणंतगुणा) नो भयसिद्धिकनो अभवसिद्धिक अनन्तगुणा हैं (भवसिद्धिया अणंतगुणा) भवसिद्धिक अनन्तगुणा हैं ॥२५॥ _ अब भवसिद्धिकद्वोर की अपेक्षा जीवों का अल्पबहुत्व कहते हैं टीकार्थ-श्री गौतम प्रश्न करते हैं-हे भगवन् ! इन भवसिद्धिकों अर्थात् मोक्षगमन के योग्य-भव्य जीवों, अभवसिद्धिको अर्थात् मोक्षगमन के अयोग्य जीवों तथा नो भवसिद्धिक-नो अभवसिद्धिको अर्थात् सिद्ध जीवों में से कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव ___ (गोयमा !) गौतम ! (सव्वत्थोवा जीवा अभवसिद्धिया ) समयसिद्धि ७१ सौथी सोछ। छ. (णो भवसिद्धिया णो अभव सिद्धिया अणंतगुणा) नामसिद्धि न समसिद्धि मन त म छ, ( भवसिद्धिया अणंतगुणा) ભવસિદ્ધિક અનંતગણ છે. રક્ષા ટીકાર્થ–હવે ભવસિદ્ધિકદ્વારની અપેક્ષાએ જીવેનું અલ્પ બહુત્વ કહેવામાં આવે છે, એ સંબંધમાં ગૌતમ સ્વામી શ્રી કહે છે કે–હે ભગવન આ ભવસિદ્ધિકે અર્થાત્ મોક્ષ ગમન -ભવ્ય છ અભયસિદ્ધિકે મોક્ષ ગમનને અયોગ્ય છ તથા ને ભવસિદ્ધિક-નો અભાવસિદ્ધિકે અર્થાત સિદ્ધજીમાંથી કેણ કેનાથી અ૫, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે–ગૌતમ ! બધાથી ઓછા જીવ અભયસિદ્ધિક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy