SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ स. २३ संज्ञ्यसंज्ञि जीवाल्पबहुत्वम् २३३ तेभ्योऽपि - ' असण्णी अनंतगुणा' असंज्ञिनो वनस्पतिकायिकादयो ऽनन्तगुणत्वात्, वनस्पतिकायिकानां सिद्वेभ्योऽनन्तगुणत्वात्, 'दारं' इति एकोनविंशम् संज्ञिद्वारम् समाप्तम् ।। सू० २४॥ भवसिद्धिकद्वारवक्तव्यता मूलम् - एएसि णं भंते! जीवाणं भवसिद्धियाणं, अभवसिद्धियाणं, नो भवसिद्धिया नो अभवसिद्धियाण य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयमा ! सम्वत्थोवा जीवा अभवसिद्धिया, णो भवसिद्धिया णो अभवसिद्धिया अनंतगुणा, भवसिद्धिया अनंतगुणा, दारं ०॥ सू०२५ ॥ छाया -- एतेषां खलु भदन्त ! जीवानां भवसिद्धिकानाम्, अभवसिद्धिकानाम्, नोभवसिद्धिक नो ऽभवसिद्धिकानाञ्च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या नो असंज्ञी अनन्त गुणा हैं, क्योंकि ऐसे जीव सिद्ध हैं और वे संज्ञीयों की अपेक्षा अनन्तगुणा हैं । उनकी अपेक्षा भी असंज़ी जीव अनन्तगुणा हैं, क्योंकि वनस्पतिकायिक आदि जीव अनन्तगुणा हैं और ये सब सिद्धों से भी अनन्तगुणा हैं । १९वां संज्ञीद्वार समाप्त || २४|| भवसिद्धिकद्वार वक्तव्यता शब्दार्थ - (एएसि णं भंते !) हे भगवन् ! इन (जीवाणं भवसि - द्विद्याणं अभवसिद्धियाणं नो भवसिद्धिय नो अभवसिद्धियाण य) भवसिद्धिकों, अभवसिद्धिकों तथा नो भवसिद्धिक-नो अभवसि सिद्धिकों में (करे कयरेहितो) कौन किससे (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) अल्प, बहुत, तुल्य या विशेषाधिक हैं ? બધાથી ઓછા છે. સંનિયાની અપેક્ષાએ નની-ન અસની અનન્તગણા છે, કેમકે એવા જીવ સિદ્ધ છે અને તેઓ સન્નિયાની અપેક્ષાએ અનન્ત ગણા છે, તેમની અપેક્ષાએ પણ અસ'ની જીવ અનન્તગણા છે, કેમકે વનસ્પતિકાયિક આઢિજીવ અનન્ત ગણા છે અને તેએ બધા સિદ્ધોથી પણ અનન્ત ગણા અધિક છે. એગણીસમું સન્નિદ્વાર સમાપ્ત ૫ ૨૪૫ ભવસિદ્ધિદ્વાર વક્તવ્યતા शब्दार्थ - (एएसिणं भंते !) हे भगवान् ! गा (जीवाणं भवसिद्धियाणं अभव सिद्धियाणं नोभवसिद्धिय नो अभवसिद्धियाण य) लवसिद्धि, अलवसिद्धि, तथा नोलवसिद्धिए-नागलवसिद्धि मां ( कयरे कयरे हितो) अणु बहुया वा तुल्ला वा विसेसाहिया वा) मदय, धाणा, तुझ्य प्र० ३० શ્રી પ્રજ્ઞાપના સૂત્ર :૨ अनाथी (अप्पा वा विशेषाधि छे ?
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy