SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ममेयबोधिनी टीका पद ३ सू.२२ सूक्ष्मवादरादि जीवाल्पबहुत्वम् २३१ सुहमा नो बायरा' सर्वस्तोकाः-सर्वेभ्योल्पाः, जीवाः नो सूक्ष्मा नो बादराः सिद्धाः भवन्ति तेषां सूक्ष्मजीवराश्यपेक्षया बादानीवराश्यपेक्षया चानन्तत्वात्, तेभ्यः 'बायरा अणंतगुणा' बादराः-स्थूला जीवाः, अनन्तगुणा भवन्ति, बादरनिगोदजीवानां सिद्धेभ्योपि अनन्तगुणत्वात्, तेभ्योऽपि 'मुहुमा असंखेजगुणा' सूक्ष्माः जीवाः असंख्येयगुणा भवन्ति, बादरनिगोदापेक्षया सूक्ष्मनिगोदानामसंख्यगुणत्वात् ।इति। 'दारं' अष्टादशम् सूक्ष्मद्वारं समाप्तम् ।। सू० २३ ।। संज्ञिद्वारवक्तव्यतामूलम्-एएसिणं भंते! जीवानां सन्नीणं असंन्नीणं, नोसपणी नो असण्णीणं कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीया सण्णी, नो सपणी नो असण्णी अणंतगुणा, असण्णी अणंतगुणा, दारं १९ ॥सू० २४॥ छाया--एतेषां खलु भदन्त ! जीवानां संज्ञिनाम्, असंज्ञिनाम् ,नो संज्ञिनोऽसंज्ञिनां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका जीव सिद्ध हैं और वे सूक्ष्म जीवराशि और बादर जीवराशि की अपेक्षा अनन्त हैं। बादर अर्थात् स्थूल जीव अनन्त गुणा हैं, क्योंकि बादर निगोद के जीव सिद्धों की अपेक्षा भी अनन्तगुणा अधिक हैं। बादर जीवों की अपेक्षा सूक्ष्म जीव असंख्यातगुणा हैं, क्योंकि बादर निगोद की अपेक्षा सूक्ष्म निगोद जीय असंख्यात गुणा अधिक हैं। १८वां सूक्ष्म द्वार समाप्त ॥२३॥ संज्ञिद्वार वक्तव्यता शब्दार्थ-(एएसिणं भंते !) हे भगवन् ! इन (जीवाणं सनीणं, असन्नीणं, नो सण्णी नो असण्णीणं) संज्ञी, असंज्ञी और नो संजीનાબાદર છે કેમકે એવા જીવ સિદ્ધ છે અને તે સૂમ જીવ રાશિ અને બાદર રાશિની અપેક્ષાએ અનન્ત છે. બાદર અર્થાત્ સ્થલ જીવ અનન્તગણું છે, કેમકે બાદર નિગદના જીવ સિદ્ધોની અપેક્ષાએ પણ અનન્તગણ અધિક છે. બાદર જેની અપેક્ષાએ સૂક્ષમ જીવ અસંખ્યાતગણુ છે. કેમકે બાદર નિગદની અપેક્ષાએ સૂક્ષમ નિગોદ જીવ અસંખ્યાતગણ અધિક છે. અઢારમું સૂક્ષ્યદ્વાર સમાપ્ત. ર૩ સંસિદ્ધાર વક્તવ્યતા. शहा--(एएसिणं भंते ?) हे भगवन् मा (जीवाणं सन्नीणं, असन्नीणं नोसन्नी नोअसण्णीणं) सभी ससशी भने नासशी-नाससशी वोमां શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy