SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. २१ परीतापरीतादि जीवानामल्पबहुत्वम् २२९ 'सव्वत्थोवा जीवा नो पज्जत्ता नो अपज्जत्तगा' सर्वस्तोकाः सर्वेभ्योऽल्पाः जीवाः, नो पर्याप्त नोsपर्याप्तका सिद्धाः भवन्ति सिद्धानामेवोभयप्रतिषेधविशिष्टतया तेषाञ्चापर्यातकादिभ्यः सर्वाल्पत्वात्, तेभ्यः 'अपज्जत्तगा अनंतगुणा' अपर्याप्तकाः साधारण वनस्पतयोऽनन्तगुणा भवन्ति सिद्धेभ्योऽपि साधारण वनस्पतिकायिकानामन्तगुणानां सर्वकालमपर्याप्तत्वे नोपलभ्यमानत्वात्, तेभ्योऽपि - 'पज्जत्तगा संखिज्जगुणा' पर्याप्तकाः सूक्ष्मा: संख्येयगुणा भवन्ति, सर्वेभ्यो बहूनां जीवानां सूक्ष्मतया सूक्ष्माणाञ्च सर्वकालम् अपर्याप्तकेभ्यः पर्याप्तकानां संख्येयगुणत्वात्, इति 'दारं ' सप्तदशम् पर्याप्तकद्वारं समाप्तम् ।। सू० २२ ॥ सूक्ष्मद्वारवतव्यता मूलम् - एएसि णं भंते! जीवाणं सुहुमाणं बायराणं, नो सुहुम नो बायराण य, कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा नो सुहुमा नो बायरा बायरा अनंतगुणा, सुहुमा असंखेज्जगुणा दारं १८ ॥ २३॥ हे गौतम! सब से कम जीव नो पर्याप्त नो अपर्याप्त अर्थात् सिद्ध हैं, क्योंकि जो पर्याप्त भी नहीं और अपर्याप्त भी नहीं, ऐसे जीव सिद्ध ही हो सकते हैं और वे पर्याप्तों एवं अपर्याप्तों से कम हैं। उनकी अपेक्षा अपर्याप्तक जीव अनन्तगुणा हैं, क्योंकि साधारणवनस्पतिकाय के जीव अनन्त गुणा हैं और वे सदा अपर्याप्त बहुत ही पाये जाते हैं। उनकी अपेक्षा पर्याप्त जीव संख्यात गुणा हैं । १७वां पर्याप्तक द्वार समाप्त ||२२|| सूक्ष्मद्वार चक्तव्यता शब्दार्थ - (एएसि णं भंते!) हे भगवन ! इन (जीवाणं सुहुमाणं बायના અપર્યાપ્ત અર્થાત્ સિદ્ધ છે, કેમકે જે પર્યાપ્ત પણ નહીં અને અપર્યાપ્ત પણ નહી' એવા જીવ સિદ્ધ જ હાઈ શકે છે અને તે પર્યાપ્ત તેમજ અપર્યાસોથી આછા છે. તેમની અપેક્ષાએ અપર્યાપ્તક જીવ અનન્ત ગણા છે કેમકે સાધારણ વનસ્પતિ કાયના જીવ અનન્તગણા છે અને તે સદા અપર્યાપ્ત ઘણા જ મળી આવે છે. તેમની અપેક્ષાએ પર્યાપ્ત જીવ સંખ્યાતગણા છે. સત્તરમું પર્યાપ્તક દ્વાર સમાસ ॥ ૨૨ ॥ સમ દ્વાર વક્તવ્યતા शब्दार्थ - (एएसिणं भंते ) हे भगवन् ! मा (जीवाणं सुहुमाणं बायराणं नो શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy