SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२१ परीतापरीतादि जीवानामल्पबहुत्वम् २२७ शुक्लपाक्षिकरूपभवपरीताः, प्रत्येक शरीरिरूपकायपरीताश्च भवन्ति, शुक्लपा. क्षिकाणां भवपरीतानां, प्रत्येक शरीरिणाश्च कायपरीतानाम् सकल जीवापेक्षयाऽत्यल्पत्वात, तेभ्यः-'नो परीता नो अपरीता अणतगुणा' नो परीत नोऽपरीताः उभयप्रतिषेधविशिष्टाः सिद्धाः अनन्तगुणा भवन्ति, सिद्धानामेवोमयप्रतिषेधविशिष्टत्वात् अनन्तत्वाच्च, तेभ्योऽपि सिद्धेभ्यः 'अपरीता अणंताणा' अपरीताः कृष्णपाक्षिकाः साधारणवनस्पतयश्च अनन्त गुणा भवन्ति तदुभयेषाम् अपरीतानां सिद्धेभ्योऽपि अनन्तगुणत्वात्, इति 'दारं पोडशम् परीतद्वारस् समाप्तम् ॥सू० २१॥ पर्याप्तकद्वारवक्तव्यता मूलम्-एएसि णं भंते ! जीवाणं पजत्ताणं अपजत्ताणं नो पजत्ता नो अपजत्ताण य कयरे कयरेहिंतो अप्पा वा, बहया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीया नो पजत्ता नो अपजत्तगा, अपज्जत्तगा अणंतगुणा, पजत्तगा संखिजगुणा, दारं १७ ॥सु० २२॥ __ छाया-एतेषां खलु भदन्त ! जीवानां पर्याप्तकानाम्, अपर्याप्तकानां नो पर्याप्तनोऽपर्याप्तकानाञ्च कतरे कदरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेदिया है और जो प्रत्येक शरीर हैं, वे सकल जीवों की अपेक्षा अत्यन्त अल्प हैं । जो परीत भी नहीं और अपरीत भी नहीं हैं, ऐसे सिद्ध जीव उनसे अनन्त गुणा हैं और उनकी अपेक्षा भो अपरीत अर्थात् कृष्णपाक्षिक तथा साधारण वनस्पति के जीय अनन्तगुणा हैं; क्योंकि ये दोनों मिल कर सिद्धों से अनन्तगुणा हैं १६वां परीतद्वार समाप्त ॥२१॥ पर्याप्तकद्वार वक्तव्यता शब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीवाणं पज्जत्ताणं | શ્રી ભગવાન ઉત્તર આપે છે હે ગૌતમ! પરીત જીવ બધાથી ઓછા છે કેમકે જે જીવોએ સંસારને પરિમિત કરી દીધો છે અને જે પ્રત્યેક શરીર છે તેઓ સકલ ની અપેક્ષાએ અત્યત થોડા છે. જેઓ પરીત પણ નથી અને અપરીત પણ નહીં એમ હોય છે એવા સિંદ્ધ જીવ તેમનાથી અનન્ત ગયું છે અને તેમની અપેક્ષાએ પણ અપરીત અર્થાત્ કૃષ્ણપાક્ષિક તથા સાધારણ વનસ્પતિના જીવ અનન્ત ગણું છે, કેમકે તે બને મળીને સિદ્ધોથી અનન્ત ગણું છે. સોળમું પરીત દ્વારા સમાપ્ત છે ૨૧ છે પર્યાપ્તક દ્વાર વક્તવ્યતા शहाथ-(एएसिणं भंते !) 3 अगवन् ! २॥ (जीवाणं पज्जत्ताणं अपज्ज શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy