SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२० भाषकाभाषकजीवाल्पबहुत्वम् २२५ तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'सव्वत्थोवा जीवा भासगा' सर्वस्तोकाः सर्वेभ्योऽल्पाः' जीवाः भाषका, भाषालब्धिविशिष्टा भवन्ति, द्वीन्द्रियादीनामेव भाषकत्वात्, तदपेक्षया 'अभासगा अणंतगुणा' अभाषकाः-भाषालब्धिविकलाः जीवाः अनन्तगुणा भवन्ति, वनस्पति कायिकानामनन्तत्वात्, 'दारं' इति पश्चदशम् भापकद्वारं समाप्तम् ॥ सू० २०॥ परीतद्वार वक्तव्यता____ मूलम्-एएसिणं भंते ! जीवाणं परीत्ताणं अपरीत्ताणं नो परीत्ता नो अपरीत्ताण य कयरे कयरेहितो अप्पा या, बहुया वा तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा परीत्ता, नो परीत्ता नो अपरीत्ता अणंतगुणा, अपरीत्ता अणंतगुणा, दारं १६ ॥सू० २१॥ ___ छाया-एतेषां खलु भदन्त ! जीवानां परीतानाम् अपरीतानाम् नो परीत नोऽपरीतानाञ्च कतरे कतरेभ्योल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव भाषक अर्थात् भाषा लब्धि से सम्पन्न हैं। उनकी अपेक्षा अभाषक अनन्तगुणा हैं, क्यों कि वनस्पतिकायिक अनन्त हैं और वे सभी अभाषक है । पन्द्रहवां भाषकद्वार समाप्त ॥२१॥ परीतदार वक्तव्यताशब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीवाणं परित्तार्ण अपरित्ताणं नो परित्ता नो अपरित्ताण य) परीत, अपरीत और नो परीत नो अपरीत जीवों में (कयरे कयरेहिंतों) कौन किससे (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) अल्प, बहुत, तुल्य या શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–હે ભગવન ! આ ભાષક અને અભાષક જીમાં કણ કોનાથી અ૫, ઘણા, તુલ્ય કે વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! બધાથી ઓછા જીવ ભાષક અર્થાત્ ભાષા લબ્ધિથી સંપન્ન છે તેમની અપેક્ષાએ અભાષક અનન્તગણ છે, કેમકે વનસ્પતિકાયિક અનન્ત છે અને તેઓ બધા અભાષક છે. પંદરમું ભાષક દ્વાર સમાપ્ત છે ૨૧ છે પરીત દ્વાર વક્તવ્યતા शहाथ-(एएसिणं भंते) मगवन् ! 21 (जीवाणं, परित्ताणं अपरित्ताणं नो परित्ता नो अपरित्ताण य) परीत, अपरीत भने ने परीत ।। २५परीत प्र० २९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy