SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. १५ ज्ञानाज्ञानवतामल्पबहुत्व २१३ आभिणिबोहियणाणीणं' गौतमः पृच्छति - हे भदन्त ! एतेषां खलु जीवानाम् आभिनिबोधिकज्ञानिनाम्, 'सुयनाणीणं' श्रुतज्ञानिनाम् 'ओहिनाणीणं' अवविज्ञानिनाम्, 'मणपज्जवनाणीणं' मनः पर्यवज्ञानिनाम्, 'केवलनाणीणं' केवलज्ञानिनाम् ' मई अन्नाणी' मत्यज्ञानिनाम् 'सुय अन्नाणीणं' श्रुताज्ञानिनाम् विभंगणाणीण य' विमंङ्गज्ञानिनाञ्च मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा मणपज्जवनाणी' सर्वस्तोकाः जीवाः मनः पर्यवज्ञानिनो भवन्ति, तेभ्यः 'ओहिणाणी असंखेज्जगुणा' अवधिज्ञानिनोऽसंख्येयगुणा भवन्ति, तेभ्योऽपि 'अभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया' आभिनिनबोधिकज्ञानिनः, श्रुतज्ञानिनश्च विशेषाधिका भवन्ति, स्वस्थाने तु इमे येsपि परस्परं तुल्या भवन्ति तेभ्योऽपि 'विभंगनाणी असंखेज्जगुणा' विभङ्ग इस प्रकार अज्ञानी जीवों के अल्पबहुत्व का प्रतिपादन करके अब ज्ञानियों तथा अज्ञानियों का सम्मिलित अल्पबहुत्व निरूपण किया जाता हैं श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! इन आभिनियोधिकज्ञानी, श्रुतज्ञानी अवधिज्ञानी, मनः पर्यवज्ञानी, केवलज्ञानी, मत्यज्ञानी, श्रुताज्ञानी और विभंगज्ञानी जीवों में कौन किस से अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सबसे कम जीव मनःपर्यज्ञानी होते हैं, उनकी अपेक्षा अवधिज्ञानी असंख्यातगुणित हैं और उनकी अपेक्षा भी आमिनिबोधिकज्ञानी तथा श्रुतज्ञानी विशेषाधिक हैं, मगर आभिनियोधिकज्ञानी और श्रुतज्ञानी परस्पर में तुल्य हैं, એ રીતે અજ્ઞાની જીવાના અલ્પ બહુત્વનું પ્રતિપાદન કરીને હવે જ્ઞાનિયે તથા અજ્ઞાનિયાનું સંમિલિત અલ્પ બહુત્વ નિરૂપણ કરાય છેઃ શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે:-હે ભગવાન્ ! આ આભિનિઐાધિકજ્ઞાની શ્રુતજ્ઞાની, અવધિજ્ઞાની, મનઃપવજ્ઞાની કેવલજ્ઞાની મત્યજ્ઞાની, શ્રુતાજ્ઞાની અને વિભ’ગજ્ઞાની જીવેામાં કાણુ કાનાથી અલ્પ, અધિક, તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છે-હૈ ગૌતમ ! બધાથી ઓછા જીવ મનઃ પ`વજ્ઞાની હાય છે, તેમની અપેક્ષાએ અવધિજ્ઞાની અસ`ખ્યાત ગુણિત છે અને તેમની અપેક્ષાએ પણ આભિનિષેાધિકજ્ઞાની તથા શ્રુતજ્ઞાની વિશેષાધિક છે. પરન્તુ આભિનિબેાધિક જ્ઞાની અને શ્રુતજ્ઞાની પરસ્પરમાં તુલ્ય છે, શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy