SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे नामज्ञानिनामल्पबहुत्वं प्रतिपादयति - 'एएसि णं भंते ! जीवाणं मइअन्नाणी ' हे भदन्त ! एतेषां खलु जीवानाम् मत्यज्ञानिनां 'सुय अन्नाणीण' श्रुताज्ञानिनां 'विभंगणाणीण य' विभङ्गज्ञानिनाश्च मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा विभंगनाणी' सर्वस्तोका :- सर्वेभ्योऽल्पाः, जीवाः विभङ्गज्ञानिनो भवन्ति, पाश्चिदेवनैरयिकतिर्यग्योनिकपञ्चेन्द्रिय मनुष्यदेवानाम् विभङ्गज्ञानसद्भावात्, तेभ्योऽपि 'मइ अन्नाणी सुय अन्नाणी दो वि तुल्ला अर्णतगुणा' मत्यज्ञानिनः श्रुताज्ञानिनश्च अनन्तगुणा भवन्ति, वनस्पतीनामपि अनन्तानां मत्यज्ञानश्रुताज्ञानसद्भावात्, स्वस्थाने तु इमे द्वयेऽपि परस्परं तुल्या भवन्ति ' जत्थ मइ अन्नाणं तत्थ सुय अम्नाणं, जत्थ सुय अम्नाणं तत्थ मइ अन्नाणं' यत्र मत्यज्ञानं तत्र श्रुताज्ञानं, यत्र श्रुताज्ञानं तत्र मत्यज्ञानम्' इति वचनप्रामाण्यात, इत्येवं रीत्या अज्ञानिनामल्पबहुत्वं प्रतिपाद्य सम्प्रति ज्ञान्यज्ञानिनामुभयेषां समुदायेनाल्पबहुत्वं प्रतिपादयति- 'एएसि णं मंते । जीवाण २१२ श्री गौतम स्वामी ने प्रश्न किया हे भगवन् ! मति-अज्ञानी, श्रुत- अज्ञानी और विमंगज्ञानी जीवों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् ने उत्तर दिया - हे गौतम ! सबसे कम जीव विभंगज्ञानी हैं, क्योंकि मिध्यादृष्टि देवों, नारको को तथा किन्हीं - किन्हीं पंचेन्द्रिय तिर्यचो और मनुष्यों को ही विभंगज्ञान होता है । विभंगज्ञानियों की अपेक्षा मति - अज्ञानी और श्रुतअज्ञानी अनन्तगुणा हैं, क्यों कि वनस्पतिकायिक अनन्त जीवों को मति - अज्ञान और श्रुत-अज्ञान होता है, पर विभंगज्ञान नहीं होता । किन्तु मति - अज्ञानी और श्रुत-अज्ञानी आपस में बराबर हैं, क्योंकि - 'जहां मति - अज्ञान है वहां श्रुत- अज्ञान होता है और जहां श्रुतअज्ञान होता है वहां मति-अज्ञान होता है' यह आगम का वचन है । શ્રી ભગવાને ઉત્તર આપ્યું-ડે ગૌતમ ! બધાથી ઓછા જીવ વિભંગજ્ઞાની છે, કેમકે મિથ્યાદષ્ટિ દેવા, નારકો તથા કાઇ કાઇ પંચેન્દ્રિય તિર્યંચા અને મનુષ્યાને જ વિભગજ્ઞાન થાય છે. વભગજ્ઞાનીયાની અપેક્ષાએ મતિ અજ્ઞાની અને શ્રુત અજ્ઞાની અનન્તગણા છે કેમકે વનસ્પતિ કાયિક અનન્ત જીવાને મતિ—અજ્ઞાન અને શ્રુતઅજ્ઞાન થાય છે. પરંતુ વિભગજ્ઞાન નથી થતું. પરન્તુ મતિ અજ્ઞાની અને શ્રુત અજ્ઞાની પરસ્પરમાં બરાબર છે, કેમકે જ્યાં મતિ અજ્ઞાન છે ત્યાં શ્રુત અજ્ઞાન થાય છે, અને જ્યાં શ્રુતઅજ્ઞાન હાય છે ત્યાં મતિ અજ્ઞાન હૈાય છે, આ પ્રમાણે આગમનું વચન છે. શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy