SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे २१० टीका--अथ ज्ञानद्वारमधिकृत्य जीवाल्पबहुत्वादिकं प्ररूपयितुमाह-एएसि णं भंते ! जीवाणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु जीवानाम् आभिणिबोहियणाणीणं' आभिनिवोधिकज्ञानिनाम्, 'मुयनाणीण' श्रुतज्ञानिनाम्, ओहिणाणीणं' अबधिज्ञानिनाम्, 'मणपज्जवणाणीणं' मनःपर्यवज्ञानिनां 'केवलणाणीणं य' केवलज्ञानिनाञ्च, मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'सव्वत्थोवा जीवा मणपज्जवनाणी' सर्वस्तोकाः सर्वेभ्योऽल्पाः जीवाः मनःपर्यवज्ञानिनो भवन्ति, संयमशालिनामेवामोषध्यादि ऋद्धिप्राप्तानां मनःपर्यवज्ञानसंभवात्, तेभ्यः 'ओहिनाणी असंखेजगुणा' अबपिज्ञानिनः असंख्येयगुणा भवन्ति, नैरयिकतिर्यग्योनिकपञ्चेन्द्रिय मनुष्य देवानामप्यवधिज्ञानसंभवात्, तेभ्योपि 'आभिणिगुणा) मति-अज्ञानी और श्रुत-अज्ञानी दोनों बराबर हैं और केवल ज्ञानियों से अनन्तगुणा हैं ॥१५॥ टीकार्थ-अब ज्ञान की अपेक्षा से अल्पबहुत्व की प्ररूपणा करते हैं श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन आभिनवोधिक ज्ञानी, श्रुतज्ञानी, अवधिज्ञानी, मनःपर्यवज्ञानी और केवलज्ञानी जीवों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान उत्तर देते हैं-हे गौतम ! सबसे कम जीव मनः पर्यवज्ञानी हैं, क्योंकि मनःपर्यवज्ञान उन्हीं संयमशाली पुरुषों को होता है जो आमर्षांषधि आदि ऋद्धियों से सम्पन्न हों । मनःपर्यवज्ञानियो की अपेक्षा अवधिज्ञानी असंख्यातगुणा हैं, क्योंकि अयविज्ञान नारकों, देवों, मनुष्यों और पंचेन्द्रिय तिर्यचों को भी होता णीय दो वि तुल्ला अणंतगुणा) भति मज्ञानी मने श्रुत PAशानी भन्ने ५२१બર છે અને કેવલ જ્ઞાનિથી અનંતગણુ છે. ટીકાઈ-હવે જ્ઞાનની અપેક્ષાએ અલ્પ બહુત્વની પ્રરૂપણ કરે છે શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે –હે ભગવાન ! આ આભિનિબોધિક જ્ઞાની, શ્રુતજ્ઞાની, અવધિજ્ઞાની, મન:પર્યવજ્ઞાની અને કેવલજ્ઞાની જેમાં કોણ કોનાથી અપ, ઘણા, તુલ્ય, અગર વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર દે છે –હે ગૌતમ ! બધાથી ઓછા જીવ મન:પર્યવ જ્ઞાની છે, કેમકે મન:પર્યવજ્ઞાન એજ સંયમશીલ પુરૂને થાય છે જેઓ આમ ષધિ આદિ ઋદ્ધિથી સંપન્ન હોય છે. મન:પર્યવજ્ઞાનિયેની અપેક્ષાએ અવધિજ્ઞાની અસંખ્યાતગણ છે, કેમકે અવધિજ્ઞાન નારકે, દે મનુષ્ય અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy