SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.१५ ज्ञानाज्ञानवतामल्पबहुत्वम् २०९ बोधिकज्ञानिनाम्, श्रुतज्ञानिनाम्, अवधिज्ञानिनाम्, मनःपर्यवज्ञानिनाम्, केवलज्ञानिनां. मत्यज्ञानिनां, श्रुताज्ञानिनां, विभङ्गज्ञानिनाश्च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः जीवा मनापर्यवज्ञानिनः, अवधिज्ञानिनोऽसंख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो द्वयेऽपि तुल्याः विशेषाधिकाः, विभङ्गज्ञानिनः असंख्येयगुणाः, केवलज्ञानिनः अनन्तगुणाः, मत्यज्ञानिनः, श्रुताज्ञानिनश्च द्वयेऽपि तुल्याः अनन्तगुणाः. द्वारम् १० ॥१५॥ ___ (एएसिणं भंते !) हे भगवन् ! इन (जीवाणं) जीवों (अभिणिघोहियणाणीणं) मतिज्ञानियों (सुयणाणीणं) श्रुतज्ञानियों (ओहिनाणीणं) अवधिज्ञानियों (मणपज्जयनाणीणं) मनः पर्यवज्ञानियों (केवलनाणीणं) केवलज्ञानियों (मइअन्नाणीणं) मतिअज्ञानियों (सुयअना णीणं) श्रुत-अज्ञानियों (विभंगणाणीण य) और विभंगज्ञानियों में (कयरे कयरेहिंतो) कौन किससे (अप्पा वा बहुया वा तुल्ला चा विसेसाहिया या ?) अल्प, बहुत, तुल्य या विशेषाधिक हैं ? (गोयमा) हे गौतम ! (सव्वत्थोचा जीवा मणपज वनाणी) मनः पर्यवज्ञानी जीव सब से कम हैं (ओहिणाणी असंखेजगुणा) अवधि ज्ञानी असंख्यातगुणा हैं (आभिणबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया) आभिनबोधिकज्ञानी और श्रुतज्ञानी दोनों बराबर हैं और अवधिज्ञानियों से विशेषाधिक हैं (विभगनाणी असंखेजगुणा) विभंगज्ञानी असंख्यातगुणा हैं (केवलनाणी अणंतगुणा) केवलज्ञानी अनन्तगुणा हैं (मइअण्णाणी सुयअण्णाणी य दोषि तुल्ला अणंत. (एएसिणं भंते !) हे मावन् ! या (जीवाणं) ७३ (आभिनिबोहियणाणीण) भतिज्ञानियो (सुयणाणीणं) श्रुतज्ञानियो (ओहिणाणीण) अपविज्ञानीयो (मण पज्जबणाणीण) मन:५वज्ञानियो (केलवणाणीणं) सानियो (मइअन्नाणीणं) भतिमज्ञानीया (सुय अन्नाणीणं) श्रुत मशानिय (विभंगणाणीण य) मने वि ज्ञानियोमा (कयरे कयरे हितो) नाथी (अप्पा वा तुल्ला वा बहुया वा विसेसाहिया वा ?) २५६५, घ, तुल्य २५२१२ विशेषाधि४ छ ? (गोयमा) गौतम ! (सव्वत्थोवा जीवा मणपज्जवनाणी) भना५वज्ञानी १ माथी मछ। छ (ओहिणाणी असंखेज्जगुणा) २५वधिज्ञानी मन्यातगए। छ (आभिणिबोहियनाणी सुयनाणी दो वि तुल्ला विसेसाहिया) मानिनબેધિક જ્ઞાની અને શ્રુતજ્ઞાની બન્ને બરાબર છે અને અવધિજ્ઞાનિયેથી વિશેपाधि छे (विभंगनाणी असंखेज्जगुणा) विज्ञानी २१सयात ॥ छ (केवलनाणी अणतगुणा) ज्ञानी मनन्ता छ (मइअण्णाणी सुयअण्णा प्र० २७ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy