SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९८ प्रज्ञापनासूत्रे 'एएसिणं भंते ! सकसाईणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खल सकषायिणां-कषायोदयवताम् कषायः कषायोदयः कषायेण कषायोदयेन सहिताः सकषायाः कषायोदयबन्त इत्यर्थः, विपाकावस्थां गताः स्वोदयमुपदर्शयन्तः कषायकर्मपरमाणवस्ते विद्यन्ते येषां ते सकषायिणः कपायोदयसहिता इत्याशयः, 'कोहकसाईणं' क्रोधकषायिणाम्-क्रोधकपायपरिणामवताम्, 'माणकसाईणं' मानकषायिणाम्-मानकषायपरिणामवताम् मायाकसाईणं मायाकपायिणाम्-मायाकषायपरिणामवतां 'लोहकसाईणं' लोभकषायिणाम्-लोभकषायपरिमाणवताम् 'अकसाईण य' अकषायिणाच कषायपरिणामरहितानाम् मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका था, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा अकसाई सर्वस्तोकाः -सर्वेभ्योऽल्पाः, जीवाः अषायिण:-कषायपरिमाणरहिता भवन्ति, कतिपयानामहत्प्रभृतीनां मनुष्याणां सिद्धनाश्च अपायित्वात् तेभ्यः 'माणकसाई अणंत___टीकार्थ-श्री गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! इन सक षायी अर्थात् जिनमें कषाय का उदय विद्यमान है ऐसे जीवों में तथा क्रोधकषायी अर्थात् क्रोधकषाय के परिणाम वाले, मानकषायी अर्थात् मानकषाय के परिणाम वाले, मायाकषायी अर्थात् मायाकषाय के परिणाम चाले, लोभकषायी अर्थात् लोभकषाय के परिणाम वाले तथा अकषायी अर्थात् कषाय रूप परिणाम से रहित जीवों में कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! अकषायी अर्थात् कषाय परिणाम से रहित जीव सबसे कम हैं क्योंकि कतिपयक्षीण कषाय आदि गुणस्थानों वाले तथा सिद्ध जीव कषाय से रहित होते हैं। 1 ટીકાર્ય–શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-ભગવદ્ ! આ સકષાયી અર્થાત જેઓમાં કષાયનો ઉદય વિદ્યમાન છે એવા જેમાં તથા ક્રોધ કષાયી અર્થાત્ ક્રોધષાયના પરિણામવાળા, માનકષાયી અર્થાત માનકષાયના પરિણામવાળા, માયા કષાયી અર્થાત્ માયાકષાયના પરિણામવાળા, લેભકષાયી અર્થાત્ લાભકષાયના પરિણામવાળા તથા અકષાથી અર્થાત્ કષાય રૂપ પરિણામથી રહિત જેમાંથી કોણ કોની અપેક્ષાએ અપ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! અકષાયી અર્થાત્ કષાય પરિ. શુમથી રહિત બધાથી ઓછા છે, કેમકે કેટલાક ક્ષીણકષાય આદિ ગુણસ્થાને વાળા તથા સિદ્ધ જીવન કષાયથી રહિત હોય છે. અકષાયી જીની અપેક્ષાએ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy