SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.१२ कषायवतामकषायवतां चाल्पबहुत्वम् १९९ गुणा' मानकषायिणः मानकषायपरिणामवन्तः अनन्तगुणा भवन्ति, षट्स्वपि जीवनिकायेषु मानकषायपरिमाणस्य समुपलभ्यमानत्तात्, तेभ्यः 'कोहकसाई विसेसाहिया' क्रोधकपायपरिणामवन्तः, विशेषाधिकाः, किश्चिदधिका भवन्ति, मानकषायपरिणामकालापेक्षया क्रोधकषायपरिणामकालस्य विशेषाधिकत्वात, तेभ्योऽपि-'मायाकसाई विसेसाहिया' मायाकषायिणः-मायाकषाय परिमाणवन्तः विशेषाधिका भवन्ति, क्रोधकपाय परिणामकालापेक्षया मायाकषायपरिणामकालस्य विशेषाधिकखात्, तेभ्योऽपि 'लोहकसाई विसेसाहिया' लोभकषायिण:-लोभकपायपरिणामवन्तः, विशेषाधिका भवन्ति, मायाकषायपरिणामकालापेक्षया लोभकषायपरिणामकालस्य किश्चिदधिकत्वात्, लोभकपायिभ्योऽपि 'सकसाई विसेसाहिया' सकपायिणः सकषायोदयाः विशेषाधिका:-किश्चिदधिका भवन्ति, मानादि कषायपरिणामवतामपि तेषु समावेशात् 'दार' समाप्तम् कषायद्वार समाप्तम् ॥सू० १२॥ अकषायी जीवों की अपेक्षा मानकषायी अनन्तगुणा हैं, क्योंकि छहों जीवनिकायों में मानकषाय पाया जाता है। उनकी अपेक्षा क्रोध कषायी जीव विशेषाधिक हैं, क्योंकि मानकषाय रूप परिणाम की अपेक्षा क्रोधकषाय के परिणाम का काल कुछ अधिक है। क्रोधकपायी जीवों की अपेक्षा मायाकषायी जीय विशेषाधिक हैं, क्योंकि क्रोधकषाय रूप परिणाम के काल की अपेक्षा मायाकषाय रूप परिणाम का काल विशेषाधिक है । मायाकषायी जीवों की अपेक्षा लोभ कषायी विशेषाधिक हैं, क्योंकि मायाकषाय परिणाम के काल की अपेक्षा लोभकषाय परिणाम का काल कुछ अधिक है । लोभकषायी जीवों की अपेक्षा सकषाय अर्थात् सामान्य कषायोदय वाले जीव विशेषाधिक हैं, क्योंकि मानकषायी आदि सभी का इनमें समावेश है। सातमां कषायद्वार समाप्त ॥१२॥ માનકવાયી અનન્તગણ છે, કેમકે છએ જીવનિકામાં માનકષાય મળી આવે છે. તેમની અપેક્ષાએ ક્રોધ કષાયી જીવ વિશેષાધિક છે, કેમકે માનકષાય રૂપ પરિણામની અપેક્ષાએ કોકષાયના પરિણામનેકાળ કાંઈક અધિક છે. કોઈ કષાયી જીવોની અપેક્ષાએ માયાકષાયી જીવ વિશેષાધિક છે, કેમકે કોધકષાય રૂપ પરિણામના કાળની અપેક્ષાએ માયાકષાય રૂપ પરિણામને કાળ વિશેષાધિક છે. માયાકષાયી જીવોની અપેક્ષાએ લેભ કવાયી વિશેષાધિક છે, કેમકે માયા કષાય પરિણામની અપેક્ષાએ લેભ કષાય પરિણામને કાળ કોઈક અધિક છે, લેભકષાયી જીની અપેક્ષાએ સકષાય અર્થાત્ સામાન્ય કષાયદય વાળા જીવ વિશેષાધિક છે, કેમકે માયાકષાયી આદિ બધાને એમનામાં સમાવેશ છે૧૨ાા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy