________________
प्रमेयबोधिनी टीका पद ३ सू.९ सूक्ष्मबादरपृथिवीकायिकाद्यल्पबहुत्वम् १८९ 'सुहुमनिगोया पज्जत्तया संखेज्जगुणा' सूक्ष्मनिगोदाः पर्याप्तकाः संख्येयगुणा भवन्ति, तेभ्योऽपि-'बायरवणस्सइकाइया पज्जत्तया अणंतगुणा' बादर वनस्पति कायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति तेभ्योऽपि 'बायर पज्जत्तया विसेसाहिया' बादरपर्याप्तकाः समुच्चय पर्याप्तबादराः विशेषाधिका भवन्ति, पर्याप्तक बादर तेजाकायिकादीनामपि तत्र समुच्चयात्, तेभ्योऽपि,-'बायर वणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' वादर वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, एकैकबादरपर्याप्तनिगोदनिश्रया असंख्येयानां बादरापर्याप्तकनिगोदानां समुत्पादात्, तेभ्योऽपि 'बायर अपज्जत्तया विसेसाहिया' समुच्चय बादरा अपर्याप्तकाः विशेषाधिकाः भवन्ति, अपर्याप्तकानां बादर तेजः कायिकादीनामपि तत्र समावेशात्, तेभ्योऽपि 'बायरा विसेसाहिया' बादराः सामान्यजीवाः, विशेषाधिका भवन्ति, पर्याप्तकानामपि तेषु समावेशात, तेभ्योऽपि 'मुहुमवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' सूक्ष्म वनस्पतिकायिकाः उनकी अपेक्षा सूक्ष्म निगोद के अपर्याप्तक असंख्यातगुणा अधिक हैं, उनकी अपेक्षा सूक्ष्म निगोद के पर्याप्त संख्यातगुणा अधिक हैं, उनकी अपेक्षा बादर वनस्पतिकायिक पर्याप्त अनन्तगुणा अधिक हैं
और उनकी अपेक्षा बादर पर्याप्त विशेषाधिक हैं, क्योंकि उनमें बादर तेजस्कायिक आदि का भी समावेश हो जाता है । उनकी अपेक्षा बादर वनस्पतिकायिक पर्याप्त असंख्यात गुणा अधिक हैं, क्योंकि एक-एक बादर पर्याप्तक निगोद के आश्रय से असंख्य २ बादर अपर्याप्तक निगोदों की उत्पति होती है उनकी अपेक्षा बादर अपर्याप्त समुच्चय जीव विशेषाधिक हैं, क्योंकि उनमें अपर्याप्त बादर तेजस्कायिक आदि का भी समावेश होता हैं। उनकी अपेक्षा भी सामान्य बादर जीव विशेषाधिक हैं, क्योंकि उनमें पर्याप्तकों का भी समावेश સૂક્ષ્મ નિગદના પર્યાપ્તક સંખ્યાતગણ અધિક છે, તેમની અપેક્ષાએ બાદર વનસ્પતિકાયિક પર્યાપ્ત અનન્તગણ અધિક છે અને તેમની અપેક્ષાએ બાદર પર્યાપ્ત વિશેષાધિક છે, કેમકે તેઓમાં બાર તેજસકાયિક આદિને પણ સમાવેશ થઈ જાય છે, તેમની અપેક્ષાએ બાદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાત. ગણા અધિક છે, કેમકે એક એક બાદર પર્યાપ્તક નિગદના આશયથી અસંખ્ય અસંખ્ય બાદર અપર્યાપ્તક નિગોની ઉત્પત્તિ થાય છે, તેમની અપેક્ષાએ બાદર અપર્યાપ્ત સમુચ્ચય જીવ વિશેષાધિક છે, કેમકે તેમનામાં અપર્યાપ્તક બાદર તેજકાયિક આદિને પણ સમાવેશ થઈ જાય છે. તેમના કરતાં પણ સામાન્ય બાદર છવ વિશેષાધિક છે, કેમકે તેઓમાં પર્યાપ્તકને પણ સમાવેશ
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨