SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८८ प्रज्ञापनासूत्रे असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर वाउकाइया अपज्जत्तया असंखेज्जगुणा बादर वायुकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया 'मुहुम तेउकाइया अपज्जत्तया असंखेजगुणा' सूक्ष्म तेजाकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया 'सुहुम पुढवीकाइया अपज्जत्तया विसेसाहिया' सूक्ष्म पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, तदपेक्षया 'सुहुम आउकाइका अपज्जत्तया विसेसाहिया' सूक्ष्माकायिकाः अपर्याप्तकाः विशेषाभवन्ति, तदपेक्षया 'मुहुमवाउकाइया अपज्जत्तचा विसेसाहिया ?" सूक्ष्म वायुकायिकाः अपर्याप्तकाः विशेषाधिका:-किञ्चिदधिकाः भवन्ति, तेभ्यः 'मुहुम तेउकाइया पज्जत्तया असंखेज्जगुणा' सूक्ष्म तेजाकायिकाः पर्याप्तकाः असंख्ये. यगुणा भवन्ति, तेभ्योऽपि 'मुहुम पुढवीकाइया पज्जत्तया विसेसाहिया' सूक्ष्म पृथिवीकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति-प्रागुक्तयुक्तेः तेभ्यः 'सुहुम आउकाइया पजत्तया विसेसाहिया' सूक्ष्माकायिकाः पर्याप्तका विशेषाधिकाः भवन्ति, तेभ्यः 'मुहुमवाउकाइया पज्जत्तया विसेसाहिया' सूक्ष्मवायुकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः, तेभ्योपि 'सुहुमनिगोया अपजत्तया असंखेज्जगुणा' सूक्ष्मनिगोदाः अपर्याप्तकाः असंख्येगुणा भवन्ति, तेभ्योऽपि अपेक्षा बादर अप्काय के अपर्याप्त असंख्यात गुणा अधिक हैं, उन की अपेक्षा बादर घायुकाय के अपर्याप्त असंख्यात गुणा हैं, उनकी अपेक्षा सूक्ष्म तेजस्काय के अपर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा सूक्ष्म पृथ्वीकायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म अप्काय के अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म वायुकायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त असंख्यातगुणा अधिक हैं. उनकी अपेक्षा सूक्ष्म पृथ्वीकायिक पर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म अप्कायिक पर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सक्ष्म वायुकायिक पर्याप्त विशेषाधिक हैं, અસંખ્યાતગણુ છે, તેમની અપેક્ષાએ સૂક્ષ્મ તેજસકાયના અપર્યાપ્ત અસંખ્યાતગણા છે, તેમની અપેક્ષાએ સૂક્રમ પૃથ્વીકાયિક અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂક્ષમ જળકાયના અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂકમ વાયુકાયને અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂમ તેજસ્કાયિક પર્યાપ્ત અસંખ્યાતગણું અધિક છે, તેમની અપેક્ષાએ સૂક્રમ પૃથ્વીકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂમ જળકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂમ વાયુકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સક્ષમ નિંદના અપર્યાપ્તક અસંખ્યાતગણું અધિક છે, તેમની અપેક્ષાએ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy