SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९० प्रज्ञापनासूत्रे अपर्याप्तकाः असंख्येयगुणा भवन्ति, बादर निगोदेभ्योऽपर्याप्तकानां सूक्ष्मनिगोदानामपि असंख्येयगुणत्वात् तेभ्योऽपि 'मुहुम अपज्जत्तया विसेसाहिया' सूक्ष्माः सामान्याः अपार्याप्तकाः विशेषाधिका भवन्ति, अपर्याप्तकानां सूक्ष्म पृथिवीकायिकादीनामपि तत्र समावेशात् तेभ्योऽपि 'सुहुमवणस्सइकाइया पज्जत्तया संखेज्जगुणा' सूक्ष्म वनस्पतिकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, अपर्याप्तकेभ्यो सूक्ष्म वनस्पतिकायिकेभ्यः पर्याप्तकानां सूक्ष्म वनस्पतिकायिकानां संख्येयगुणत्वं बोध्यम्, सामान्यतः सूक्ष्मेषु अपर्याप्तकेभ्यः पर्याप्तकानां संख्येयगुणत्वात्, तेभ्योऽपि 'सुहुम पज्जत्तया विसेसाहिया' सूक्ष्माः सामान्याः पर्याप्तकाः विशेषाधिकाः संख्येयगुणत्वात् किञ्चिदधिका भवन्ति, तेभ्योऽपि सूक्ष्म पर्याप्तकेभ्यः 'सुहुमा विसे साहिया' सूक्ष्माः सामान्येन पर्याप्तापर्याप्तविशेषणरहिता विशेषाधिका भवन्ति, अपर्याप्तकानामपि तत्र समावेशात् इति ' दारं' चतुर्थम् कायद्वारं समाप्तम् ॥ मू० ९॥ होता है। उनकी अपेक्षा सूक्ष्म वनस्पतिकायिक अपर्याप्त असंख्यातगुणा हैं, क्योंकि बादर निगोद के जीवों से अपर्याप्त सूक्ष्म निगोद भी असंख्यातगुणा हैं । उनकी अपेक्षा सामान्य सूक्ष्म अपर्याप्तक विशेषाधिक हैं, क्योंकि उनमें अपर्याप्त सूक्ष्म पृथ्वीकायिक आदि का भी समावेश है । उनकी अपेक्षा सूक्ष्म वनस्पतिकायिक पर्याप्त संख्यातगुणा हैं, अपर्याप्तक सूक्ष्म वनस्पतिकायिकों से पर्याप्त सूक्ष्म वनस्पतिकायिक संख्यातगुणा समझना चाहिए, सामान्य रूप से सूक्ष्मों में अपर्याप्तकों की अपेक्षा पर्याप्तक संख्यातगुणा हैं। उनकी अपेक्षा भी सामान्य सूक्ष्म पर्याप्तक विशेषाधिक हैं, क्योंकि वे संख्यातगुणा हैं, सूक्ष्म पर्याप्तकों की अपेक्षा सामान्य सूक्ष्म जीव, जिनमें पर्याप्तक और છે. તેમની અપેક્ષાએ સૂમ વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાતગણી છે, કેમકે બાદર નિગેદના જીથી અપર્યાપ્ત સૂક્ષ્મ નિગદ પણ અસંખ્યાતગણું છે, તેમની અપેક્ષાએ સામાન્ય સૂકમ અપર્યાપ્તક વિશેષાધિક છે, કેમકે તેઓમાં અપર્યાપ્ત સૂમ પૃથ્વીકાયિક આદિને પણ સમાવેશ છે. તેમની અપેક્ષાએ સૂમ વનસ્પતિકાયિક પર્યાપ્ત સંખ્યાતગણુ છે. અપર્યાપ્તક સૂમ વનસ્પતિકાયિકેથી પર્યાપ્ત સૂક્ષ્મવનસ્પતિકાયિક સંખ્યાતગણુ સમજવા જોઈએ. સામાન્ય રૂપથી સૂમેમાં અપર્યાપ્તકની અપેક્ષાએ પર્યાપ્તક સંખ્યાતગણુ છે. તેમની અપેક્ષાએ પણ સામાન્ય સૂક્ષમ પર્યાપ્તક વિશેષાધિક છે, કેમકે તેઓ સંખ્યાતગણું છે. સૂકમ પર્યાપ્તકની અપેક્ષાએ સામાન્ય સૂમ જીવ જેમાં પર્યાપ્ત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy