SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८४ प्रज्ञापनासूत्रे वाउकाइया पज्जतया संखेज्जगुणा' सूक्ष्म वायुकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, गौतमः पृच्छति - 'एएसि णं भंते ! मुहुम वणस्स इकाइयाणं' हे भदन्त ! एतेषां खल सूक्ष्म वनस्पतिकायिकानाम्, 'बायर वणस्सइकाइयाण य' बादर वनस्पतिकायिकानाञ्च 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानां मध्ये 'कयरे करे - हितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति'गोमा !' हे गौतम ! 'सव्वत्थोवा बायर वणस्सइकाइया पज्जत्तया' सर्वस्तोकाः - सर्वेभ्योऽल्पाः, बादर वनस्पतिकायिकाः पर्याप्तका भवन्ति, तेभ्यो 'वायर वणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' बादर वनस्पतिकायिकाः अपर्याप्तका असंख्येयगुणा भवन्ति, तेभ्योऽपि 'सुहुम वणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' सूक्ष्म वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'मुहुम वणस्सइकाइया पज्जत्तया संखेज्जगुणा' सूक्ष्म वनस्पतिकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, गौतमः पृच्छति - 'एएसि णं भंते ! सुहुम निगोयाणं' हे भदन्त ! एतेषां खलु सूक्ष्मनिगोदानाम् 'बायर निगोयाण य' बादर निगोदानाच 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानां मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा' अल्वा वा बहुका कायिकों के तथा बादर वनस्पतिकायिकों के पर्याप्तकों और अपर्यासकों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं- हे गौतम! सब से कम बादर वनस्प तिकाय के पर्याप्त हैं, उनकी अपेक्षा बादर वनस्पतिकाय के अपर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा सूक्ष्म वनस्पतिकाय के अपर्याप्त असंख्यातगुणा हैं और उनकी अपेक्षा सूक्ष्म वनस्पतिकाय के पर्याप्त संख्यातगुणा अधिक हैं । श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन सूक्ष्म निगोद કાયિકાના તથા માદર વનસ્પતિકાયિકાના પર્યાપ્તક અને અપર્યાપ્તકામાં કાણ કાનાથી આછા, ઘણા, સરખા અને વિશેષાધિક છે ? શ્રીભગવાન્ ઉત્તર આપે છેઃહે ગૌતમ ! બધાથી ઓછા ખાદર વનસ્પતિકાયિકના પર્યાપ્તક છે, તેમની અપેક્ષાએ ખાદર વનસ્પતિકાયના અપર્યાપ્તક અસંખ્યાતગણા છે, તેમની અપેક્ષાએ સૂક્ષ્મ વનસ્પતિકાયના અપર્યાપ્તક અસખ્યાતગણા છે, અને તેમની અપેક્ષાએ સૂક્ષ્મ વનસ્પતિકાયના પર્યાપ્તક સંખ્યાતગણા અધિક છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છેઃ-ભગવન્ ! આ સૂક્ષ્મ નિગેાદ અને બાદર શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy