SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८२ प्रज्ञापनासूत्रे असंखेज्जगुणा' वादरा कायिकाः अपर्याप्तकाः असंख्येयगुणाः, तेभ्योऽपि सूक्ष्माकायिका अपर्याप्तकाः असंख्येयगुणाः 'सुहुम आउकाइया पज्जत्तया संखेज्जगुणा' सूक्ष्मा कायिकाः पर्याप्तकाः संख्येयगुणाः भवन्ति, गौतमः पृच्छति - 'एएस णं भंते! सुहुम तेउकाइयाणं' हे भदन्त ! एतेषां खलु सूक्ष्मतेजः कायिकानाम् 'बायर तेउकाइयाण य पज्जत्तापज्जत्ताणं' बादर तेजःकायिकानाश्च पर्याप्त पर्याप्तकानां ' कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !" हे गौतम ! 'सव्वत्थोवा बायर तेउकाइया पज्जत्तया' सर्व स्तोकाः वादरतेजः कायिकाः पर्याप्तकाः भवन्ति, तेभ्योSपि 'बायर तेउकाइया अपज्जत्तया असंखेज्जगुणा' बादरतेजः कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'सुहुम तेउकाइया अपज्जत्तया असंखेज्जगुणा' सूक्ष्मतेजः कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योकिससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम! सबसे कम बादर अष्कायिक पर्याप्त हैं, उनकी अपेक्षा बादर अष्कायिक अपर्याप्त असंख्यात गुणा हैं। उनकी अपेक्षा सूक्ष्म अष्कायिक अपर्याप्त असंख्यातगुणा अधिक हैं और उनकी अपेक्षा सूक्ष्म अष्कायिक पर्याप्त संख्यातगुणा हैं । श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! इन सूक्ष्म तेजस्कायिकों और बादर तेजस्कायिकों के पर्याप्त और अपर्याप्त में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सबसे कम बादर तेजस्कायिक पर्याप्त हैं, उनकी अपेक्षा बादर तेजस्कायिक अपर्याप्त असंख्यात गुणा हैं, उनकी अपेक्षा सूक्ष्म तेजस्कायिक अपर्याप्त असंપર્યાપ્તક છે, તેમની અપેક્ષાએ માદર અપ્કાયના અપર્યાપ્ત અસ ંખ્યાતગણા છે, તેમની અપેક્ષાએ સૂક્ષ્મ અકાયિક અપર્યાપ્ત અસંખ્યાતગણા અધિક છે અને તેમની અપેક્ષાએ સૂમ જળકાયિક પર્યાપ્ત સંખ્યાતગણા છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવત્ આ સૂક્ષ્મ તેજસ્કાયિકા અને આદર તેજસ્કાયિકોના પર્યાપ્ત અને અપર્યાપ્તમાં કાણુ કાનાથી ઓછા અધિક તુલ્ય અગર વિશેષાધિક છે ? આ પ્રશ્નના ઉત્તર આપતાં ભગવાન્ શ્રી મહાવીરસ્વામી કહે છે કેગૌતમ ! બધાથી ઓછા ખાદર તેજસ્કાયિક પર્યાપ્તકે છે. તેના કરતાં બાદર તેજસ્કાયિક અપર્યાપ્ત અસ ખ્યાતગણુા છે, તેના કરતાં સૂક્ષ્મ તેજસ્કાયિક શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy