SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.९ सूक्ष्मबादरपृथिवीकायिकाद्यल्पबहुत्वम् १८१ विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-' गोयमा !' हे गौतम ! 'सबथोवा वायर पुटवीकाइया पज्जत्तया' सर्वम्तोका:-सर्वेभ्योऽल्पाः, बादरपृथिवीकायिकाः पर्याप्तकाः भवन्ति, तेभ्योऽपि 'सुहुम पुढवीकाइया अपज्जत्तया असंखेजगुणा' सूक्ष्म पृथिवीकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'सुहुमपुढवीकाइया पजत्तया संखेजगुणा' सूक्ष्मपृथिवीकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, गौतमः पृच्छति-'एएसि णं भंते ! सुहुम आउकाइयाणं' हे भदन्त ! एतेषां खलु सूक्ष्माप्कायिकानाम्, 'वायर आउकाइयाण य, बादराकायिकानाच 'पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तकानाम् मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पावा, बहुका वा, तुल्या वा विशेषाधिका वा भवन्ति ? भगवान् उत्तयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर आउकाइया पज्जत्तया' सर्वस्तोकाः-सर्वेभ्योऽल्पाः, पादराकायिकाः पर्याप्तकाः भवन्ति, तेभ्योऽपि 'बायर आउकाइया अपज्जत्तया में कौन किस से कम, अधिक, तुल्य या विशेषाधिक अर्थात कुछ अधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम बादर पृथ्वीकायिक पर्याप्त हैं, उनकी अपेक्षा बादर पृथ्वीकायिक अपर्याप्त असंख्यात गुणा हैं, सूक्ष्म पृथ्वीकायिक अपर्याप्त उनसे भी असंख्यात गुणा हैं और सूक्ष्म पृथ्वीकायिक पर्याप्त उनसे संख्यातगुणा अधिक हैं । इस विषय में युक्ति पहले कही जा चुकी है। श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन सूक्ष्म अप्कायिकों और बादर अप्कायिकों के पर्याप्तों और अपर्याप्तों में कौन વધારે, તુલ્ય અગર વિશેષાધિક અર્થાત્ કંઈક અધિક છે ? - શ્રીભગવાન્ ઉત્તર આપે છે –હે ગૌતમ ! બધાથી ઓછા બાદર પૃથ્વી કાયિક પર્યાપ્ત છે, તેમની અપેક્ષાએ બાદર પૃથ્વીકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે, સૂફમ પૃથ્વીકાયિક અપર્યાપ્ત તેમનાથી પણ અસંખ્યાતગણી છે અને સૂક્ષ્મ પૃથ્વીકાયિક પર્યાપ્ત તેમનાથી સંખ્યાતગણું અધિક છે. આ વિષયમાં યુક્તિ આગળ કહેલી છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! આ સૂક્રમ જળકાયિક અને બાદર જળકાયિકના પર્યાપ્ત અને અપર્યાપ્તકમાં કોણ કોનાથી ડા, ઘણા, તુલ્ય અગર વિશેષાધિક છે ? શ્રીભગવાન ઉત્તર આપે છે હે ગૌતમ ! બધાથી ઓછા બાદર અપ્લાયિક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy