SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.८ सूक्ष्मबादरजीवाल्पबहुत्वम् वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर तसकाइया' सर्वस्तोका:-सर्वेभ्योऽल्पाः बादर त्रसकायिकाः -द्वीन्द्रियादि बादराः भवन्ति, तेभ्यः 'बायर तेउकाइया असंखेज्जगुणा' बादर तेजःकायिकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेयसरीरबायरवणस्सइकाइया असंखेज्जगुणा' प्रत्येकशरीरबादरवनस्पतिकायिकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर निगोया असंखेज्जगुणा' वादर निगोदा असंख्येयगुणा भवन्ति, तेभ्योऽपि-'बायरपुढवीकाइया असंखेजगुणा' बादर पृथिवीकायिकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर आउकाइया असंखेज्जगुणा' बादराकायिकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि वायर वाउकाइया असंखेजगुणा' बादर वायुकायिका असंख्येयगुणा भवन्ति, एतेषां बादर समुच्चय जीवानां प्रागुक्तरीत्या उत्तरोत्तरमसंख्येयगुणत्वादिकमवसेयम्, अथ सूक्ष्माणां समुच्चयजीवानामल्पबहुखादिकं प्ररूपयति-'सु हुम तेउकाइया चादर पृथ्वीकायिकों, बादर अप्कायिकों, बादर तेजस्कायिकों, बादर वायुकायिकों, बादर वनस्पतिकायिकों, प्रत्येक शरीर बादर वनस्पतिकायिकों, बादर निगोदों और त्रसकायिकों में कौन किससे अल्प हैं, बहुत हैं, तुल्य हैं अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सब से कम बादर त्रसकायिक हैं, उन से चादर तेजस्कायिक असंख्यात गुणा हैं, उन की अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक असंख्यात गुणा हैं, उन की अपेक्षा बादर निगोद असंख्यातगुणा हैं उनसे चादर पृथ्वीकायिक असंख्यातगुणा हैं, उनसे बादर अप्कायिक असंख्यातगुणा हैं, उनसे बादर वायुकायिक असंख्यातगुणा हैं। इस प्रकार समुच्चय बादर जीव पूर्वोक्त प्रकार से उत्तरोत्तर असंख्यातगुणे समझने चाहिए। બાદર નિગોદો અને ત્રસકાયિકમાંથી કોણ કોનાથી અ૫ છે, ઘણા છે, તુલ્ય છે અથવા વિશેષાધિક છે ? શ્રીભગવાન ઉત્તર આપે છે–હે ગૌતમ ! બધાથી ઓછા બાદ ત્રસકાયિક છે, તેમનાથી બાદર તેજસ્કાયિક અસંખ્યાતગણા છે, તેમની અપેક્ષાએ પ્રત્યેક બાદર વનસ્પતિકાયિક અસંખ્યાતગણ છે, તેમની અપેક્ષાએ બાદર નિગોદ અસંખ્યાતગણ છે, તેમનાથી બાદર પૃથ્વીકાયિક અસંખ્યાતગણી છે, તેમનાથી બાદર અષ્કાયિક અસંખ્યાતગણું છે, તેમનાથી બાદરવાયુકાયિક અસંખ્યાતગણા છે. આ પ્રકારે સમુચ્ચય બાદર જીવ પૂર્વોક્ત પ્રકારથી ઉત્તરોત્તર અસંખ્યાતગણા સમજવા જોઈએ, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy