________________
प्रज्ञापनासूत्रे
बादरापर्याप्तकाः असंख्येयगुणाः, सूक्ष्मापर्याप्तकाः असंख्येयगुणाः, सूक्ष्मपर्याप्तकाः संख्येयगुणाः॥सू० ८॥
टीका-अथ समुच्चयसूक्ष्मवादरसम्मुदायगताल्पबहुखादिकं प्ररूपयितुमाह-'एएसि णं भंते ! सुहुमाणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु सूक्ष्माणां जीवानाम् 'सुहुम पुढवीकाइयाणं' सूक्ष्मपृथिवीकायिकानाम्, 'सुहुम आउकाइयाण' सूक्ष्माप्कायिकानाम्, 'सुहुम ते उकाइयाणं' सूक्ष्म तेजःकायिकानां 'सुहुम वाउकाइयाणं' सूक्ष्मवायुकायिकानाम्, 'सुहुमवणस्सइकाइयाणं' सूक्ष्मवनस्पतिकायिकानाम्, 'मुहुम निगोयागं बायराणं' सूक्ष्म निगोदानां, बादराणाम्, 'बायर पुढवीकाइयाणं' बादरपृथिवीकायिकानाम्. 'बायर आउकाइयाणं' बादराप्कायिकानाम्, 'वायर तेउकाइयाणं' बादर तेजाकायिकानाम, 'बायर वाउकाइयाणं' बादर वायुकायिकानाम्. 'बायर वणस्सइकाइयाणं' बादर वनस्पतिकायिकानाम्, 'पत्तेयसरीरबायरवणस्सइकाइयाणं' प्रत्येकशरीर बादरबनस्पतिकायिकानाम् 'बायरनिगोयाणं' बादरनिगोदानाम्, 'तसकाइयाण य' प्रसकायिकानाच-द्वीन्द्रियादीनाम् मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः, 'अप्पा बा, बहुया वा, तुल्ला वा, विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या असंख्यात गुणा हैं (सुहुम अपज्जत्तया) सूक्ष्म अपर्याप्तक (असंखेज्जगुणा) असंख्यात गुणा हैं (सुहुम पज्जत्तया संखेज्जगुणा) सूक्ष्म पर्याप्तक संख्यात गुणा हैं।
टीकार्थ-अब समुच्चय सूक्ष्म-बादर समुदाय संबंधी अल्पबहुत्व की प्ररूपणा की जाती है
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन सूक्ष्म जीवों, सूक्ष्म पृथ्वीकायिकों, सूक्ष्म अप्कायिकों, सूक्ष्म तेजाकायिकों, सूक्ष्म वायकायिकों, सूक्ष्म वनप्पतिकायिकों, सूक्ष्म निगोदों, बादर जीवों, सोछ। मा४२५र्यात छे (बायरा अपज्जत्तया असंखेजगुणा) १४२ २५५र्यात मसआयातमा छ (सुहुमअपज्जत्तया) सूक्ष्म २५यात (असंखेन्जगुणा) मसच्यात॥ छ (सुहुमपज्जत्तया असंखेज्जगुणा) सूक्ष्म तs २५सयाता॥ छ.
ટીકા:-હવે સમુચ્ચય સૂમ બાદર-સમુદાય સંબંધી અલપ બહત્વની પ્રરૂપણું કરાય છે–
શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવદ્ ! આ સૂક્ષ્મ જી, સૂક્ષ્મ પૃથ્વીકાચિકે, સૂમ અષ્કાચિકે, સૂમ તેજસ્કાયિક, સૂક્ષ્મ વાયુકાયિક, સૂક્રમ વનસ્પતિકાયિક, સૂક્ષ્મ નિદે, બાદર જીવે, બાદર પૃથ્વીકાચિકે, બાદર અકાચિકે, બાદર તેજસ્કાચિકે, બાદર વાયુકાચિકે, બાદર વનસ્પતિકાયિક,
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨