SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.७ बादरजीवाल्पबहुत्व - इ वनस्पतिकायिकानाम् 'बायरनिगोयाणं' बादर निगोदानां 'बायरतसकाइयाणं' बादरसकायिकानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानां मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ?” अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम! 'सव्वत्थोवा बायर तेउकाइया पज्जत्तया' सर्व स्तोकाः वादरतेजः कायिकाः पर्याप्तकाः भवन्ति, तेभ्योऽपि - 'बायरतसकाइया अपज्जत्तया असंखेज्जगुणा' बादरत्रसकायिकाः- द्वीन्द्रियादि बादराः अपर्याप्ताः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेयसरीरबायरवणस्स - काइया पज्जत्तया असंखेज्जगुणा' प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याtaar: असंख्येयगुणा भवन्ति, तेम्योऽपि 'वायरनिगोया पज्जत्तया असंखेज्जगुणा' बादर निगोदाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर पुढविकाइया पज्जत्तया असंखेज्जगुणा' बादर पृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरआउकाइया पज्जतया असंखेज्जगुण ' प्रत्येक शरीर बादर वनस्पतिकायिकों के, बादर निगोदों के तथा बादर कायिकों के पर्याप्तों और अपर्याप्तों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सब से कम बादर तेजस्कायिक पर्याप्त हैं, उनकी अपेक्षा बादर जसकायिक पर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा बादर त्रसकायिक अपर्याप्त असंख्यातगुणा हैं, उनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक पर्याप्त असंख्यातगुणा हैं, उनसे बादर निगोद के पर्याप्त असंख्यातगुणा हैं, उनसे बादर पृथ्वीकायिक पर्याप्त असंख्यातगुणा हैं। उनसे बादर अष्कायिक पर्याप्त असंख्यातगुणा हैं, उनसे बादर वायुकायिक पर्याप्त બાદર નિગેાદના તથા ખાદર ત્રસકાયિકાના પર્યાસો અને અપર્યાસોમાં કાણ કાનાથી અલ્પ, ઘણા, તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છેઃ-હે ગૌતમ ! બધાથી એછા માદર તેજસ્કાયિક પર્યાપ્ત છે, તેમની અપેક્ષાએ ખાદર ત્રસકાયિક પર્યાસ અસંખ્યાતગણા છે, તેમની અપેક્ષાએ ખાદર ત્રસકાયિક અપર્યાપ્ત અસંખ્યાતગણા છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક પર્યાપ્ત અસ`ખ્યાતગણા છે, તેમનાથી ખાદર નિગેાદના પર્યાપ્ત અસંખ્યાતગણા છે, તેમનાથી માદર પૃથ્વીકાયિક પર્યાપ્ત અસ ખ્યાતગણા છે, તેમનાથી બાદર જળકાયિક પર્યાપ્ત અસખ્યાત ગણા છે, તેમનાથી બાદર વાયુકાયિક પર્યાપ્ત અસ`ખ્યાતગણા છે, તેમ प्र० १९ શ્રી પ્રજ્ઞાપના સૂત્ર :૨ १४५
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy