________________
१४६
प्रज्ञापनासूत्रे
बाद कायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरवाउकाइया पज्जत्तया असंखेज्जगुणा' बादरवायुकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर तेउकाइया अपज्जत्तया' वादर तेजः कायिका थपर्याप्तकाः 'असंखेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेयसरीर वायरवणस्सइकाइया अपज्जत्तया असंखज्जगुणा' प्रत्येकशरीर वादर वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि 'बायर निगोया अपज्जत्तया असंखेज्जगुणा' बादर निगोदाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरपुढविकाइया अपज्जत्तया असंखेज्जगुणा' बादर पृथिवीकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'वायरआउकाइया अपज्जत्तया असंखेज्जगुण।' बादरा कायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरवाउकाइया अपज्जत्तया असंखेज्जगुणा' बादर वायुकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि वादर वायुकायिका पर्याप्तकेभ्यः 'बायरवणस्सइकाइया पज्जत्तया अनंतगुणा' बादर वनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति प्रतिबादरे के कनिगोदमनन्तानां जीवानां सद्भावात् तेभ्योऽपि 'वायरवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' बादरवनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर असंख्यात गुणा हैं, उनसे बादर तेस्कायिक अपर्याप्त असंख्यातगुणा हैं, उनसे प्रत्येक शरीर बादर वनस्पतिकायिक असंख्यातगुणा हैं, उनसे बादर निगोद के अपर्याप्त असंख्यात गुणा हैं, उनसे बादर पृथ्वीकायिक अपर्याप्त असंख्यातगुणा हैं, उनसे बादर अष्कायिक अपर्याप्त असंख्यातगुणा हैं, उनसे बादर वायुकायिक अपर्याप्त असंख्यातगुणा हैं, उनसे बादर वनस्पतिकायिक पर्याप्त अनन्तगुणा हैं, क्योंकि एक-एक निगोद में अनन्त - अनन्त जीव होते हैं । बादर वनस्पतिकायिक पर्याप्तों से बादरवनस्पतिकायिक अपर्याप्त असंख्यात
નાથી માદર તેજસ્કાયિક અપર્યાપ્ત અસંખ્યાતગણુા છે, તેમનાથી પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક અસંખ્યાત ગણા છે, તેમનાથી માદર નિગેાદના અપર્યાપ્ત અસ`ખ્યાત ગણા છે, તેમનાથી ખદર પૃથ્વીકાયિક અપર્યાપ્ત અસં ખ્યાતગણા છે, તેમનાથી બાદર અપ્કાયિક અપર્યંત અસંખ્યાત ગણા છે, તેમનાથી માદર વાયુકાયિક અપર્યાપ્ત અસ ́ખ્યાત ગણા છે, તેમનાથી બાદર વનસ્પતિકાયિક પર્યાપ્ત અનંતગણા છે, કેમકે એક એક નિગેાદમાં અનન્તઅનન્ત જીવ હાય છે, ખાદર વનસ્પતિકાયિક પર્યાસોથી માદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે અને તેએથી માદર અપર્યાપ્તવિશેષા
શ્રી પ્રજ્ઞાપના સૂત્ર :૨