SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४४ प्रज्ञापनासूत्रे बादरनिगोदाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, गौतमः पृच्छति-'एएसि णं भंते ! घायरतसकाइयाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेषां खल बादरत्रसकायिकानां-द्वीन्द्रियादि चादराणाम्, पर्याप्तापर्याप्तानां मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा चा, बहुया वा, तुल्ला या, विसेसाहिया वा' अल्पा वा बहुका वा, तुल्या या, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'सव्वत्थोवा बायरतसकाइया पज्जत्ता' सर्वस्तोका:-सर्वेभ्योऽल्पाः बादरत्रसकायिकाः द्वीन्द्रियादि बादराः, पर्याप्तकाः भवन्ति, तेभ्योऽपि-'वायरतसकाइया अपज्जत्तगा असंखेजगुणा' यादरत्रसकायिकाः द्वीन्द्रियादि बादराः, अपर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तः, अर्थतेषामेव समुदितानां समुच्चयबादराणां पर्याप्तापर्याप्तकानामल्पबहुत्यादिकं प्ररूपयति-'एएसि णं भंते ! बायराणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु बादराणां स्थूलानां जीयानाम् 'वायरपुढवीकाइयाणं' बादर पृथ्वीकायिकानां 'घायरआउकाइकाणं' बादराप्कायिकानां 'बायरतेउकाइयाणं' बादरतेजाकायिकानां 'वायरवाउकाइयाणं' बादरवायुकायिकानां 'बायरवणस्सइकाइयाणं' बादर वनस्पतिकायिकानाम् 'पत्तेयसरीर बायरवणस्सइकाइयाणं' प्रत्येकशरीरवादर अपेक्षा असंख्यात गुणा हैं। श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! बादर त्रसकाय के पर्याप्त और अपर्याप्तकों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर त्रसकायिक पर्याप्त सबसे कम हैं, सकायिक बाद अपर्याप्त उनसे असंख्यात गुणा हैं। ___ श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! समुच्चय बादर जीयों के, बादर पृथ्वीकायिकों के, बादर अप्कायिकों के, बादर तेजस्कायिकों के, बादर चायुकायिकों के, बादर वनस्पतिकायिकों के, ઓછા છે, બાઢર નિગોદના અપર્યાપ્ત તેમની અપેક્ષાએ અસંખ્યાતગણી છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–હે ભગવન ! બાદર ત્રસકાયના પર્યાપ્ત અને અપર્યાપ્તમાં કોણ કેનાથી અલ્પ, તુલ્ય ઘણું અથવા વિશેષાધિક છે. શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! બાદર ત્રસકાયિક પર્યાપ્ત સૌથી ઓછા છે, ત્રસકાયિક બાદર અપર્યાપ્ત તેમનાથી અસંખ્યાત ગણુ છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–હે ભગવન ! સમુચ્ચય બાદર જીવોના બાદર પૃથ્વીકાયેના, બાદર જળકાચિકેના, બાદર તેજસ્કાચિકેના, બાદર વાયુકાયિકના, બાદર વનસ્પતિકાયિકોના પ્રત્યેક શરીર બાદર વનસ્પતિકાચિકેના, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy