SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३८ प्रज्ञापनासूत्रे बादरनिगोदाः: पर्याप्तकाः असंख्येयगुणा भवन्ति, तेषामत्यन्तसूक्ष्मायगाहनलात्, जलाशयेषु च सर्वत्र समावात्, तेभ्योऽपि-'बायरपुढविकाइया पज्जत्तया असं. खेज्जगुणा' बादरपृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेषामत्यधिक संख्यप्रतराशुलासंख्येयभागखण्डप्रमाणत्वात्, तेभ्योऽपि 'वायरआउकाइया पज्जत्तया असंखेज्जगुणा' बादराप्कायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति, तेषामत्यधिकतर संख्यप्रतराङ्गुलासंख्येयभागखण्डप्रमाणत्वात्, तेभ्योऽपि-'वायरवाउकाइया पज्जत्तया असंखेज्जगुणा' बादरवायुकायिकाः पर्याप्तकाः असंख्येयगुणाः भवन्ति तेषां घनीकृतलोकस्य असंख्येयसंख्याततमभागवाकाशप्रदेशप्रमाणत्वात् तेभ्योऽपि 'बायरवणस्सइकाइया पज्जत्तया अणंतगुणा' बादरवनस्पतिकायिकाः पर्याप्तकाः अनन्तगुणा भवन्ति, प्रतिबादरैकैक निगोदमनन्तानां जीवानां सद्भावात्, तेभ्योऽपि 'वायरपज्जत्तया विसेसाहिया' बादर पर्याप्तकाः समुच्चय बादरपर्याप्तकाः विशेषाधिकाः भवन्ति, बादरतेजाकाउनकी अवगाहना अत्यन्त सूक्ष्म होती है और वे जलाशयों में सर्वत्र पाये जाते हैं । बादर पृथ्वीकायिक पर्याप्त उनसे भी असंख्यातगुणा हैं, क्योंकि वे अत्यधिक संख्यावाले प्रतरांगुलों के असंख्येय भाग खण्डों के बराबर हैं । बादर अप्कायिक पर्याप्त उनसे भी असंख्यात गुणा हैं । बादर वायुकायिक पर्याप्त उनसे भी असंख्यात गुणा हैं, क्योंकि वे घनीकृत लोक के असंख्यात संख्याततम भाग में जितने आकाश प्रदेश होते हैं उनके बराबर हैं। उनकी अपेक्षा बादर चनस्पतिकायिक पर्याप्त अनन्त गुणित हैं। क्योंकि एक-एक बादर निगोद में अनन्त-अनन्त जीव होते हैं । समुच्चय बादर पर्याप्तक उनसे भी कुछ अधिक हैं, क्यों कि इन में बादर तेजस्कायिक आदि का भी समावेश हो जाता है। સૂક્ષ્મ થાય છે અને તેઓ જલામાં સર્વત્ર મળી આવે છે. બાદર પૃથ્વી કાયિક પર્યાપ્ત તેઓથી પણ અસંખ્યાત ગણા છે, કેમકે તેઓ અત્યધિક સંખ્યા વાળા પ્રતરાંગુલોના અસંખ્યય ભાગ ખંડની બરાબર છે બાદર અષ્કાયિક પર્યાપ્ત તેઓથી પણ અસંખ્યાત ગણું છે; બાર વાયુકાયિક પર્યાપ્ત તેમનાથી પણ અસંખ્યાત ગણા છે, કેમકે તેઓ ઘનીકૃત લેકના અસંખ્યાત સંખ્યાત તમ ભાગમાં જેટલો આકાશ પ્રદેશ હોય છે, તેમના બરાબર છે, તેમની અપેક્ષાએ બાર વનસ્પતિકાયિક પર્યાપ્ત અનન્તગુણિત છે, કેમકે એક એક બાદર નિગોદમાં અનન્ત–અનન્ત જીવ હોય છે, સમુચ્ચય બાદર પર્યાપ્તક તેમનાથી કાંઈક અધિક છે, કેમકે એમાં બાદર તેજસ્કાયિક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy