SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासूत्रे 'एएसि णं भंते ! बायरपज्जत्तयाणं' हे भदन्त ! एतेषां खलु बादरपर्याप्तकानाम् 'पायरपुढविकाइयाणं' बादरपृथिवीकायिकानाम्, 'पज्जत्तयाणं' पर्याप्तकानाम् 'पायरआउकाइयाणं' बादराप्कायिकानाम्, 'पज्जत्तयाणं' पर्याप्तकानाम 'वायरतेउकाइयाणं पज्जत्तयाणं' बादरतेजाकायिकानां पर्याप्तकानाम् 'बायरवाउकाइयाणं पज्जत्तयाणं' बादरवायुकायिकानां पर्याप्तकानाम् 'पत्तेयसरीरबायरवणस्सइ काइयाणं' प्रत्येक शरीर बादरवनस्पतिकायिकानाम्, 'पज्जत्तयाणं' पर्याप्तकानाम् 'बायरनिगोदपज्जत्तयाणं' बादरनिगोदपर्याप्तकानाम् 'बायरतसकाइय पज्जनगाण य' बादरत्रसकायिकपर्याप्तकानाश्च मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया या, तुल्ला वा, विसेसाहिया या ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका या भवन्ति ? भगवान् उत्तरयति-'गोयमा !" हे गौतम ! 'सव्वत्थोवा बायरतेउकाइया पज्जत्तया' सर्वस्तोकाः-सर्वेभ्योऽल्पाः बादरतेजाकायिकाः पर्याप्तका भवन्ति तेषां कतिचित्समयन्यूनरावलिकासमयैगुणितस्य आवलिकासमयवर्गस्य यावान् समयराशि भवति तावत्प्रमाणत्वात्, ___ अब समुच्चय आदि बादर पर्याप्तकों का अल्पबहुत्व प्ररूपित करते हैं हे भगवन् ! इन बादर पर्याप्तकों, बादर पृथिवीकायिक पर्याप्तों, बादर अप्कायिक पर्याप्तकों, बादर तेजस्कायिक पर्याप्सों, बादर चायकायिक पर्याप्तों, प्रत्येक शरीर बादर वनस्पतिकाय के पर्याप्तों. बादर निगोद के पर्याप्तकों तथा बादर सकायिक पर्याप्तकों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर तेजस्कायिक पर्याप्त सबसे कम हैं, क्योंकि वे कुछ समय कम एक आधलिका के समयों के साथ एक आवलिका के समयवर्ग का गुणाकार करने पर जो હવે સમુચ્ચય આદિ બાદર પર્યાપ્તકના અબદુત્વને પ્રરૂપિત કરે છે હે ભગવન ! આ બાદર પર્યાપ્તકે, બાદર પૃવિકાયિક પર્યાપ્ત, બાદર અષ્કાયિક પર્યાપ્ત, બાદર તેજસ્કાયિક પર્યાપ્ત, બાદર વાયુકાયિક પર્યાપ્તક, પ્રત્યેક શરીર બાર વનસ્પતિકાયિક પર્યાપ્તકે, બાદર નિગદના પર્યાપ્તકે તથા બાદર ત્રસાયિક પર્યાપ્તકમાંથી કેણુ તેનાથી અલ્પ, ઘણા તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! બાદર તેજસ્કાયિક પર્યાપ્તક બધાથી ઓછા છે, કેમકે તેઓ ડે સમય છે તેવી એક આવલિકાના સમયની સાથે એક આવલિકાના સમય વર્ગને ગુણાકાર કરવાથી જે સમય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy