SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.७ बादरजीवाल्पबहुत्वम् १३५ अपज्जत्तगा असंखेज्जगुणा' बादरतेजः कायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति तेषामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽपि 'पत्तेयसरीर बादरवणस्सइकाइया अपजत्तगा असंखेज्जगुणा' प्रत्येकशरीरवादरवनस्पतिकायिका अपर्यातकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः तेभ्योऽपि 'बायरनिगोदा अपज्जतगा असंखेज्जगुणा' बादरनिगोदाः अपर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'वायरपुढ विकाइया अपज्जत्तगा असंखेज्जगुणा' बादरपृथिवीकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरआउकाइया अपज्जत्तगा असंखेज्जगुणा' बादराकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायरवाउकाइया अपज्जत्तगा असंखेज्जगुणा' बादरवायुकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रगुक्तयुक्तेः तेभ्योऽपि 'वायरवणस्सइकाइया अपज्जत्तगा अनंतगुणा' बादरवनस्पतिकायिकाः अपर्याप्तकाः अनन्तगुणा भवन्ति प्रागुक्तयुक्तेः तेभ्योऽपि 'बायर अपज्जत्तगा विसेसाहिया' बादरा अपर्याप्तका विशेषाधिका भवन्ति, अथ समुच्चयादि वादराणामेव पर्याप्तकानां जीवानामल्पबहुत्वमाह - बादर तेजस्काय के अपर्याप्त असंख्यातगुणा हैं क्योंकि वे असंख्यात लोकाकाश प्रदेशों के बराबर हैं। उनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक अपर्याप्त असंख्यात गुणा हैं, इसका कारण भी पहले बतलाया जा चुका है । उनकी अपेक्षा बादर निगोद के अपर्याप्त असंख्यातगुणा हैं। उनसे बादर पृथिवीकायिक अपर्याप्त असंख्यात गुणा हैं। उनकी अपेक्षा बादर अष्कायिक अपर्याप्त असंख्यातगुणा हैं, उनसे बादर बाउकाय के अपर्याप्त असंख्यातगुणा हैं इसका कारण भी पहले कहा जा चुका है । उनकी अपेक्षा बादर चनस्पतिकायिक अपर्याप्त अनन्तगुणा हैं, इसका कारण भी पहले बतला दिया है । उनकी अपेक्षा अपर्याप्तक विशेषाधिक है । " શ્રી પ્રજ્ઞાપના સૂત્ર :૨ " ક્ષાએ ખાદર તેજસ્કાયના અપર્યાપ્ત અસ`ખ્યાત ગણા છે, કેમકે તેએ અસ’ખ્યાત લેાકાકાશ પ્રદેશેના ખરાખર છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક અપર્યાપ્ત અસ ંખ્યાત ગણા છે તેનું કારણ પણ આગળ ખતાવેલુ છે, તેમની અપેક્ષાએ ખાદર નિગેાદના અપર્યાપ્ત અસંખ્યાત ગણા છે, તેઓમાંથી બાદર પૃથિવીકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે, તેમની અપેક્ષાએ ખાદર અપ્કાયિક અપર્યાપ્ત અસંખ્યાતગણા છે, તેમનાથી ખાદર વાયુકાયના અપર્યાપ્ત અસ`ખ્યાતગણા છે, તેનું કારણ પણ આગળ કહેવાયેલુ છે, તેમની અપેક્ષાએ ખાદર વનસ્પતિકાયિક અપર્યાપ્ત અનન્તગણા છે, તેનું પણ કારણ પહેલા ખતાવી દિધુ છે, તેમની અપેક્ષાએ આદર અપર્યાપ્તક વિશેષાધિક છે,
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy