SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३. प्रज्ञापनासूत्रे पामेवापर्याप्तकानामल्पबहुत्यादिकं प्ररूपयितुमाह-एएसिणं भंते ! पादरपुदयिकाइय अपजत्तगाणं' गौतमः पृच्छति-हे भदन्त एतेषामेव बादरपृथिवीकायिकापर्याप्तकानाम् 'यादर आउकाइय अपज्जत्तगाणं' बादराकायिकापर्यासकानाम् 'बायरतेउकाइय अपजत्तगाणं' बादरतेजःकायिकापर्याप्तकानाम, 'बायरवाउकाइय अपज्जत्तगाणं' बादरवायुकायिकापर्याप्तकानाम् 'बादरवणस्सइकाइय अपज्जत्तगाणं' बादरवनस्पतिकायिकापर्याप्तकानां 'पत्तेयसरीरबायरवणस्सइकाइय अपज्जत्तगाणं' प्रत्येकशरीरयादरवनस्पतिकायिकापर्याप्तकानाम् 'बायरनिगोद अपज्जत्तगाणं' बादरनिगोदापर्याप्तकानाम् 'बायरतसकाइय अपजत्तगाणं' बादरत्रसकायिकापर्याप्तकानाच मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः, 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा?' अल्पा वा. बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा!' हे गौतम ! 'सव्वत्थोवा बायरतसकाइया अपज्जत्तगा' सर्वस्तोका:-सर्वेभ्योऽल्पा: बादरत्रसकायिकाः अपर्याप्तका भवन्ति, प्रागुक्तयुक्तेः, तेभ्यो-'बायरतेउकाइया पादन करके अब उन्हीं के अपर्याप्तकों का अल्पबहुत्व प्ररूपित करने के लिए कहते हैं हे भगवन् ! इन बादर पृथ्वीकायिकों के अपर्याप्तकों, बादर अकायिकों के अपर्याप्तों, बादर तेजस्कायिकों के अपर्याप्सों, बादर वायुकायिकों के अपर्याप्तों, चादर वनस्पतिकायिकों के अपर्याप्तों, प्रत्येक शरीर बादर बनस्पतिकायिकों के अपर्याप्तों, बादर निगोद अपर्याप्तों तथा बादर त्रसकाय के अपर्याप्तों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम बादर त्रसकाय के अपर्याप्तक हैं, इसका कारण पहले कहा जा चुका हैं उनकी अपेक्षा - આ રીતે સમુચ્ચય આદિ બાદર જેના અલ્પબદુત્વનું પ્રતિપાદન કરીને હવે તેમના જ અપર્યાપ્તકનું અલ્પ બહુત્વ પ્રરૂપિત કરવાને માટે કહે છે હે ભગવન ! આ બાદર પૃથિવીકાયિકના અપર્યાપ્તકે, બાદર અષ્કાયિકના અપર્યાપ્તકે, બાદર તેજસ્કાયિકાના અપર્યાપ્તકે, બાદર વાયુકાયિકના અપર્યાપ્ત, બાદર વનસ્પતિકાયિકના અપર્યાપ્તકે, પ્રત્યેક શરીર બાબર વનસ્પતિકાયિકના અપર્યાપ્ત, બાદર નિગદ અપર્યાપ્ત તથા બાદર ત્રસકાયના અપપ્તમાં કેણ કેનાથી અલ્પ, ઘણ, તુલ્ય, અગરતે વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે –હે ગૌતમ ! બધાથી ઓછા બાદર ત્રકાયના અપર્યાપ્તક છે, તેનું કારણ પહેલાં કહેવાઈ ગએલું છે, તેમની અપે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy