SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ३ सू.६ सूक्ष्मबादरकायद्वारनिरूपणम् स ११३ भवन्ति, तेभ्यः 'मुहुम वणस्सइकाइया पज्जत्तगा संखेज्जगुणा' सूक्ष्म वनस्पतिकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति, प्रागुक्तयुक्तः, गौतमः पृच्छति'एएसि णं भंते ! मुहुम निगोयाणं पज्जत्तापज्जत्ताणं' हे भदन्त ! एतेषां खलु सूक्ष्म निगोदानां पर्याप्तापर्याप्तानां मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा या, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या बा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्यस्थोवा मुहुम निगोया अपज्जत्ता' सर्वस्तोकाः सूक्ष्मनिगोदाः अपर्याप्तका भवन्ति, तेभ्यः 'सुहुम निगोया पज्जत्तगा संखेज्जगुणा' सूक्ष्म निगोदाः पर्याप्तकाः संख्येयगुणा भवन्ति प्रामुक्तयुक्तेः, अथ सर्वेषां समुदितानां पर्याप्तापर्याप्तगतमल्पबहुत्वं गौतमः पृच्छति-'एएसि णं भंते ! मुहुमाणं सुहुम पुढविकाइयाणं' हे भदन्त ! एतेषां खलु सूक्ष्माणाम्, सूक्ष्म पृथिवीकायिकानाम् 'मुहुम आउकाइयाणं' सूक्ष्माप्कायिकानाम् 'सुहुम तेउकाइयाणं' सूक्ष्म तेज:कायिकानाम् 'सुहुम वाउकाइयाणं' सूक्ष्म वायुकायिकानाम् 'सुहुम वणस्सइकाइयाणं' सूक्ष्म वनस्पतिकायिकानाम् 'सुहुम निगोदाण य पज्जत्तापज्जत्ताण' सूक्ष्म निगोदानाश्च पर्याप्तापर्याप्तानां मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः कायिक अपर्याप्त सबसे कम हैं और सूक्ष्म वनस्पतिकायिक पर्याप्त उनसे संख्यातगुणा अधिक हैं। श्रीगौतमस्वामी प्रश्न करते हैं-हे भगवन् ! सूक्ष्म निगोद के पर्याप्तकों और अपर्याप्तकों में कौन किस से अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सब से कम सूक्ष्मनिगोद के अपर्याप्तक हैं, सूक्ष्म निगोद के पर्याप्तक उनसे संख्यातगुणा अधिक हैं। श्रीगौतमस्वामी प्रश्न करते हैं-हे भगवन ! इन सूक्ष्म, सूक्ष्मपृथिवीकायिक, सूक्ष्म अप्कायिक, सूक्ष्मतेजस्कायिक, सूक्ष्मवायुकायिक सूक्ष्म 1 શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! સૂકમ વનસ્પતિકાયિક અપર્યાપ્ત બધાથી ઓછા છે અને સૂમ વનસ્પતિકાયિક પર્યાપ્તક તેઓથી સંખ્યાતગણ मधि छे. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–હે ભગવન્! સૂક્ષમ નિગદના પર્યાપ્તકે અને અપર્યાપ્તકમાં કેણ કેનાથી અ૫, ઘણા, તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે- હે ગૌતમ ! બધાથી ઓછા નિગદના અપર્યાપ્તક છે, સૂઠ્ઠમ નિગદના પર્યાપ્તક તેમનાથી સંખ્યાતગણુ અધિક છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે કે-હે ભગવન! આ સૂક્ષમ સૂક્ષ્મ પૃથ્વીકાયિક, સૂકમ જળકાયિક, સૂક્ષમ તેજસ્કાયિક, સૂકમ વાયુકાયિક, સૂમ વન શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy