SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. ६ सूक्ष्मबादरकायद्वारनिरूपणम् १०७ सूक्ष्म पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, प्रागुक्तयुक्तेः, तेभ्योsपि 'हुम आउकाइया अपज्जत्तगा विसेसाहिया' सूक्ष्माष्कायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि - 'सुहुम बाउकाइया अपज्जत्तगा विसेसाहिया' सूक्ष्मवायुकायिकाः अपर्याप्तका विशेषाधिका भवन्ति, तेभ्योऽपि 'हुम निगोदा अपज्जत्तगा असंखेज्जगुणा' सूक्ष्म निगोदाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, सूक्ष्मनिगोदानाम् अपर्याप्तकानाम् सर्वलोकपन्नतया असंख्येयप्रमाणत्वात्, तेभ्योऽपि 'सुहुम वणस्सइकाइया अपज्जत्तया अनंतगुणा' सूक्ष्म वनस्पतिकायिकाः अपर्याप्तकाः अनन्तगुणा भवन्ति, प्रतिनिगोदमनन्तानां जीवानां सद्भावात् तेभ्योऽपि - ' मुहुमा अपज्जत्तया विसेसाहिया' समुच्चपजीवाः सूक्ष्मः अपर्याप्तकाः विशेषाधिका भवन्ति, प्रागुक्त सूक्ष्मपृथिवीकायिकादीनामपि तत्र समावेशात्, अथ समुच्चयजीवादीनामेव पर्याप्तकानामल्पबहुत्वं प्ररूपयति- 'एएसि णं भंते ! सुहुम पज्जत्तगाणं' गौतमः पृच्छति - हे भदन्त ! एतेषामेव खलु सूक्ष्मपर्याप्तकानाम् 'मुहुम पुढविकाइयाणं पज्जत्तयाणं' सूक्ष्म पृथिवी कायिकानाम् पर्याप्तकानाम् 'सुहुम आउकाइयाणं पज्जत्तगाणं' सूक्ष्मार्याप्तकों से सूक्ष्म निगोद के अपर्याप्तक असंख्यातगुणा हैं, क्योंकि सूक्ष्म निगोदिया जीव सम्पूर्ण लोक में व्याप्त होने के कारण असंख्यात प्रमाण वाले हैं । उनकी अपेक्षा सूक्ष्म वनस्पतिकायिक अपर्याप्त अनन्तगुणित हैं, क्योंकि एक-एक निगोद में अनन्त - अनन्त जीव होते हैं। उनकी अपेक्षा सूक्ष्म अपर्याप्तक समुच्चय जीव विशेषाधिक हैं, क्योंकि इनमें सूक्ष्म पृथ्वीकायिक आदि का भी समावेश हो जाता है । अब सूक्ष्म पर्याप्तक जीवों का अल्पबहुत्व प्रतिपादित करते हैश्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन सूक्ष्म पर्यातक सूक्ष्म पृथ्वीकायिक पर्याप्तक. सूक्ष्म अष्कायिक पर्यासक, सूक्ष्म तेज• ષાધિક છે. સૂક્ષ્મ વાયુકાયિક અપર્યાસોથી સૂક્ષ્મ નિગેાદના અપર્યાપ્તક અસ ખ્યાત ગણા છે, કેમકે નિાદીયાં જીવ સંપૂર્ણ લાકમાં વ્યાસ હાવાના કારણે અસખ્યાત પ્રમાણુ વાળા છે. તેમની અપેક્ષાએ સૂક્ષ્મ વનસ્પતિકાયિક અપર્યાપ્ત અનન્ત ગણા છે. કેમકે એક એક નિગેાદમાં અનન્ત-અનન્ત જીવ હાય છે તેમની અપેક્ષાએ સૂક્ષ્મ અપર્યાપ્તક સમુચ્ચય જીવ વિશેષાધિક છે, કેમકે તેમાં સૂક્ષ્મ પૃથ્વીકાયિક આદિના પણ સમાવેશ થઇ જાય છે. હવે સૂક્ષ્મ પર્યાપક જીવાના અપવહુત્વનું પ્રતિપાદન કરે છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્ ! આ સૂક્ષ્મ પર્યાપ્ત સૂક્ષ્મ પૃથ્વીકાયિક પર્યાપ્તક, સૂક્ષ્મ જળકાયિક પર્યાસક, સૂક્ષ્મ તેજસ્કાયિક પર્યાપ્તક શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy