SearchBrowseAboutContactDonate
Page Preview
Page 1175
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जातिनामनिधत्तायुष्यं बध्नन्ति, 'एवं गतिनामनिहत्ताउए वि, ठितीणामनिहत्ताउए वि' एवम् जातिनामनिधत्तायुष्यवत् , गतिनामनिधत्तायुष्यमपि, स्थितिनामनिधत्तायुष्यमपि 'ओगाहणाणामनिहत्ताउए वि' अवगाहनानामनिधत्तायुष्यमपि, 'पदेसनामनिहत्ताउए वि' प्रदेशनामनिधत्ताउए वि' प्रदेशनामनिधत्तायुप्यमपि, अणुभावनामनिहत्ताउए वि' अनुभावनामनिधत्तायुष्यमपि नैरयिकादिवैमानिकान्ताजीवा जघन्येन एकेन वा द्वाम्यां वा, त्रिभिर्वा, उत्कृष्टेन अष्टभिराकर्पः बध्नन्ति इत्याशयः, अथ पूर्वोक्तपइविधाघुष्कबन्धक जीवानामल्पबहुत्ववक्तव्यतां प्ररूपयन्नाह'एतेसि णं भंते ! जीवाणं जातिनामनिहत्ताउयं जहण्णेणं एक्केण वा, दोहि वा, तीहि वा, उक्कोसेणं अट्ठहि आगरिसेहि पकरेमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा, तुल्ला वा, विसेसाहिया वा ?' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु पूर्वोक्तानां जीवानां जाति नामनिधत्तायुष्यं जघन्येन एकेन वा, द्वाभ्यां वा, ये सब जीव भी जघन्य एक, दो अथवा तीन आकषों से एवं उत्कृष्ट आठ आकर्षों से जातिनामनिधत्तायु का बन्ध करते हैं। इसी प्रकार गति नामनिधत्तायु, स्थितिनामनिधत्तायु अवगाहनानामनिधत्तायु, प्रदेशनामनिधत्तायु और अनुभावनामनिधत्तायु का भी जघन्य एक, दो, तीन और उत्कृष्ट आठ आकर्षों से बन्ध करते हैं। ___ पूर्वोक्त छह प्रकार की आयु के बन्धक जीवों का अल्प बहुत्व कहते हैं गौतम-हे भगवन् ? जातिनामनिधत्त आयु को जघन्य एक, दो या तीन आकर्षों तथा उत्कृष्ट आठ आकर्षो से बधने वाले जीवों में कौन किससे अल्प वहुत तुल्य या विपेषाधिक हैं ? તેમજ ઉત્કૃષ્ટ આઠ આકર્ષોથી જાતિનામ નિઘત્તાયુને બંધ કરે છે. એ જ પ્રકારે ગતિનામ નિધત્તાયુ, સ્થિતિ નામ વિપત્તાયુ અવગાહનાનામ નિવત્તાયુ પ્રદેશ નામ નિધત્તાયુ અને અનુભાવનામ નિત્તાયુના પણ જઘન્ય એક, બે ત્રણ અને ઉત્કૃષ્ટ આઠ આકર્ષોથી બન્ધ કરે છે. પૂર્વોક્ત છ પ્રકારના આયુના બંધક ના અલ્પબદુત્વના વિષયમાં સૂત્રકાર કહે છે શ્રી ગૌતમ સ્વામી –ભગવન્! જાતિનામ નિધત્તાયુના જઘન્ય એક બે અગર ત્રણ આકર્ષો તથા ઉત્કૃષ્ટ આઠ આકર્ષોથી બાંધવાવાળા જીમાં કેણું કેનાથી અલ્પ ઘણું, તુલ્ય અગર વિશેષાધિક છે ? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy