SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ १९४८ प्रज्ञापनास्त्रे नैरयिका नियमतः षण्मासावशिष्टायुषः पारभविकायुष्यं बध्नन्ति तथैव नियमतः पण्मासावशिष्टायुष एवं पारभविकायुष्यं बध्नन्ति इत्याशयः। इति, ॥सू० १५॥ 'दार' सप्तमं द्वारं समाप्तम् ॥ मूलम्-कइविहे णं भंते ! आउयबंधे पण्णत्ते ? गोयमा ! छविहे आउयबंधे पण्णत्ते, तं जहा-१ जातिनामनिहित्ताउए २ गतिनामनिहत्ताउए ३ ठितीणामनिहत्ताउए ४ ओगाहणनामनिहत्ताउए ५ पएसनामनिहत्ताउए ६ अणुभावनामनिहत्ताउए, नेरइयाणं भंते ! कइविहे आउयबंधे पण्णत्ते ? गोयमा! छविहे आउयबंधे पण्णत्ते, तं जहा-जातिनामनिहत्ताउए, गतिणामनिहत्ताउए, ठिईणामनिहत्ताउए, ओगाहणणामनिहत्ताउए, पएसणामनिहत्ताउए, अणुभावणामनिहत्ताउए, एवं जाव वेमाणियाणं, जीवा णं भंते! जातिणामनिहत्ताउयं कतिहि आगरिसेहि पकरेंति ? गोयमा! जहण्णेणं एक्केण वा दोहिं वा, तिहिं वा, उक्कोसेणं अहिं, नेरइयाणं भंते ! जातिणाम. निहत्ताउयं कतिहिं आगरिसेहिं पकरेंति ? गोयमा! जहणणेणं एक्केण वा दोहिं वा, तीहिं वा, उक्कोसेणं अहि, एवं जाव वेमाणिया, एवं गतिणामनिहत्ताउए वि, ठिईणामनिहत्ताउए वि, ओगाहणणामनिहत्ताउए वि, पएसणामनिहत्ताउए वि, अणुभावनामनिहत्ताउए वि, एतेसि णं भंते ! जीवाणं जातिणामनिहत्ताउयं जहणणेणं एक्केण वा दोहिं वा, तीहि वा उक्कोसेणं अहिं आगरिसेहिं पकरेमाणाणं कयरे कयरेहिंतो अप्पा वा, आयु के जब शेष रहते हैं, तब परभव की आयु का बन्ध करते हैं। सातवां द्वार समाप्त ॥ सू० १५॥ છ માસ વર્તમાન આયુ જ્યારે બાકી રહે છે, ત્યારે પરભવના આયુને અન્ય કરે છે. સાતમું દ્વાર સમાપ્ત છે ૧૫ . શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy