SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद६ सू.१५ तिर्यग्योनिकायुद्धर्तनानिरूपणम् ११३३ हे भदन्त ! मनुष्याः खलु अनन्तरम् उद्धृत्य कुत्र गच्छन्ति ? कुत्र उपपद्यन्ते ? 'किं नेरइएसु उववज्जति जाव देवेसु उववज्जंति ?' किं नैरयिकेषु उपपद्यन्ते ? यावत् किं तिर्यग्योनिकेषु उपपद्यन्ते ? किं वा मनुष्येषु उपपद्यन्ते ? किं वा देवेषु उपपद्यन्ते, भगवान् आह-गोयमा' हे गौतम ? 'नेरइएसु वि उववज्जति जाव देवेसु वि उववज्जंति' मनुष्याः स्वभवादुद्वर्तनानन्तरं नैरयिकेष्वपि उपपद्यन्ते, यावत्-तिर्यग्योनिकेष्वपि उपपद्यन्ते, मनुष्येष्वपि उपपद्यन्ते देवेप्वपि उपपद्यन्ते, ‘एवं निरंतरं सव्वेसु ठाणेसु पुच्छा ?' एवम्-उपयुक्तरीत्या निरन्तरम् सर्वेषु स्थानेषु पृच्छा ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वेसु ठाणेसु उववज्जंति' मनुष्या निरन्तरं सर्वेषु स्थानेषु उपपद्यन्ते, 'न किंचि वि पडिसेहो काययो' न किश्चिदपि प्रतिषेधः कर्तव्यः, 'जाव सव्वट्ठसिद्ध देवेसु वि उववज्जति' यावत् भवनपत्यादि सर्वार्थसिद्धदेवेषु अपि मनुष्याः स्वभवादुद्वर्तनानन्तरम् उपपद्यन्ते, किन्तु 'अत्थेगइया सिझंति, बुझंति, मुच्चंति, परिनिव्वायंति सव्वदुक्खाणं अतं करें ति' अस्त्थेके–केचन मनुष्याः स्वभवादुद्वर्तनानन्तरं गौतम-हे भगवन् ! मनुष्य अनन्तर उद्वर्तन करके कहाँ जाते हैं ? कहां उत्पन्न होते हैं ? नारकों में उत्पन्न होते हैं यावत् देवों में उत्पन्न होते हैं ? भगवन्-हे गौतम ! मनुष्य अपने भव से उद्वर्तन करके सीधा नारकों में भी उत्पन्न होते हैं तिर्यचों में भी उत्पन्न होते हैं मनुष्यों में और देवों में भी उत्पन्न होते हैं। इसी प्रकार निरन्तर सव स्थानों में पृच्छा करनी चाहिए और उसका उत्तर यह कि-हे गौतम ! मनुष्य सभी स्थानों में उत्पन्न होते हैं, कहीं भी उत्पन्न होने का निषेध नहीं करना चाहिए, यावत् वे सर्वार्थसिद्ध विमान में भी उत्पन्न होते हैं । कोई-कोई मनुष्य सिद्धि प्राप्त करते, हैं ,बोधि प्राप्त करते हैं, समस्त कर्मों से या भवपर શ્રી ગૌતમ સ્વામી!ભગવદ્ ! મનુષ્ય અનન્તર ઉદ્વર્તન કરીને ક્યાં જાય છે ? કયાં ઉત્પન થાય છે નારકમાં ઉત્પન્ન થાય છે યાવત્ દેવામાં ઉત્પન્ન થાય છે ? શ્રી ભગવાન–ગૌતમ ! મનુષ્ય પોતાના ભાવથી ઉદ્વતના કરીને સીધા નારકમાં પણ ઉન્ન થાય છે, તિયામાં પણ ઉત્પન્ન થાય છે, મનુષ્યોમાં અને દેશમાં પણ ઉત્પન્ન થાય છે. એજ પ્રકારે નિરંતર બધા સ્થાનમાં ઉત્પન્ન થાય છે, ક્યાંઈ પણ ઉમત્ર થવાને નિષેધ ન કર જોઈએ, યાવત્ તેઓ સવાર્થસિદ્ધ વિમાનમાં પણ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy