SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६.१५ तिर्यग्योनिकाद्युद्वर्तनानिरूपणम् ११३१ 'जइ मणुस्सेसु उववज्जंति' यदा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते तदा - संमुच्छिममणुस्से उववज्जंति' किं संमूच्छिममनुष्येषु उपपद्यन्ते, किं वा 'गन्भवक्कंतियम से उववज्र्ज्जति' गर्भव्युत्क्रान्तिकमनुष्येषु, उपपद्यन्ते ? भगवान् आह - 'गोयमा ! हे गौतम! 'दोस्र वि' द्वयेष्वपि संमृच्मिगर्भन्यु. क्रान्तिकमनुष्येषु पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, 'एवं जहा उबवाओ तहेव उच्चणावि भाणियन्त्रा' एवम् पूर्वोक्तरीत्या यथा पञ्चेन्द्रियतिर्यग्योनि कानामुपपातो भणितस्तथैव उद्वर्तनापि भणितव्या, किन्तु 'नवरं अकम्मभूमगगन्भवतियमणु से अंतरदीवगमणुस्से असंखेज्जवासाउएसुवि एते उबवज्र्ज्जतित्ति भाणियन्वं' नवरम् - उपपातापेक्षया विशेषस्तु-अकर्मभूमिजगर्भव्युत्क्रान्तिक मनुध्येषु अन्तरद्वीपजमनुष्येषु असंख्येयवर्षायुष्केष्वपि मनुष्येषु एते पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते इति भणितव्यम् गौतमः पृच्छति - ' जइ देवेसु उववजति' यदा देवेषु उपपद्यन्ते तदा 'किं भवणवईसु उववज्ज'ति' जाव किं वेमाणितिथेच असंख्यात वर्ष की आयु वालों में भी उत्पन्न होते है । गौतम - हे भगवन् ! पंचेन्द्रिय तिर्यच यदि मनुष्यों में उत्पन्न होते हैं, तो क्या संमूच्छिम मनुष्यों में या गर्भज मनुष्यों में उत्पन्न होते हैं? भगवान् - हे गौतम! दोनों में ही उत्पन्न होते हैं । इस प्रकार इनका जैसा उपपात कहा है, वैसी ही उतना भी कह लेनी चाहिए । विशेष यह है कि अकर्मभूमिजगर्भज मनुष्यों में अन्तर - द्वीपज मनुष्यों में तथा असंख्यात वर्ष की आयु वालों में भी उत्पन्न होते हैं, ऐसा कहना चाहिए । गौतम - हे भगवन् ! अगर पंचेन्द्रिय तिर्यच देवों में उत्पन्न होते हैं तो क्या भवनपतियों में उत्पन्न होते हैं ? वानव्यन्तों में उत्पन्न होते વર્ષની આયુવાળાઓમાં પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમ સ્વામી:–ભગવન પંચેન્દ્રિય તિય ́ચ જો મનુષ્યેામાં ઉત્પન્ન થાય છે. તે શું સંભૂમિ મનુથ્થામાં ઉત્પન્ન થાય છે અગર ગજ મનુ મ્યામાં ઉત્પન્ન થાય છે ? શ્રી ભગવન્!-ગૌતમ ! અનેમાં ઉત્પન્ન થાય છે. એ પ્રકારે તેમના જેવા ઉપપાત કહ્યો છે, તેવીજ ઉદ્ભવના પણ કહેવી જોઇએ. વિશેષતા એ છે કે અક ભૂમિજ ગર્ભૂજ મનુષ્યામાં, અન્તરદ્વીપજ મનુષ્યેામાં તથા અસખ્યાત વર્ષની આયુવાળાઓમાં ઉત્પન્ન થાય છે, એમ કહેવુ જોઇએ. શ્રી ગૌતમ સ્વામી-ભગવન ! અગર પંચેન્દ્રિય તિય ચ દેવામાંઉસન્ન થાય છે, તે શું ભવનપતિથ્યામાં ઉત્પન્ન થાય છે, વાનવ્યંતરામાં ઉત્પન્ન થાય શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy