SearchBrowseAboutContactDonate
Page Preview
Page 1136
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.१४ असुरकुमाराद्युद्वतनानिरूपणम् ११२१ 'किं नेरइएसु जाव देवेसु ? 'किं नैरयिकेषु अनन्तरमुढत्योपपद्यन्ते? यावत्-किं वा तिर्यग्योनिकेषु, किं वा मनुष्येषु किं वा देवेषु पृथिवीकायिका उद्वर्तनानन्तरमुपपद्यन्ते ! भगवान् आह-'गोयमा !' हे गौतम ! 'नो नेरइएसु नो नैरयिकेषु पृथिवीकायिका उद्वर्तनानन्तरमुपपद्यन्ते, अपि तु 'तिरिक्खजोणियमणूसेसु उववज्जति' तिर्यग्योनिकमनुष्येषु पृथिवीकायिका अनन्तर मुद्दृत्योपपद्यन्ते, 'नो देवेसु उववज्जति' नो देवेसु पृथिवीकायिका उद्वर्तनानन्तर मुपपद्यन्ते, 'एवंजहा एतेसिं चेव उववाओ तहा उबट्टणावि देववज्जा भाणियव्या' एवम् पूर्वोक्तरीत्या यथा-एतेषाश्चैव-पृथिवीकायिकानामुपपातो भणितस्तथैव उद्वर्तनाऽपि देववर्जा भणितव्या तत्र-देववर्जा इत्युपलक्षणं नैरयिकवर्जानाम्, नैरयिकेष्वपि पृथिवीकायिकानामुद्वर्तनाया प्रतिषिद्धत्वात्, ‘एवं आउवणस्सइ बेइंदिय तेइंदिय चउरिंदियावि' एवम्-पृथिवीकायिकवदेव अप्कायिका वनस्पतिकायिका द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, एवम्-पृथिवीकायिकोक्तरीत्यैव तेजाकायिका वायुकायिका अपि वक्तव्याः , किन्तु 'नवरं मणुस्सवज्जेसु उववज्जंति' नवरम् ___ गौतम हे भनवन ! पृथ्वीकायिक जीव अनन्तर उद्वर्त्तना करके कहां जाते हैं ? कहां उत्पन्न होते हैं ? अर्थात् क्या नारकों में उत्पन्न होते क्या तिर्यंचों में उत्पन्न होते हैं ? क्या मनुष्यों में उत्पन्न होते हैं ? क्या देवों में उत्पन्न होते हैं। - भगवान्-हे गौतम ! पृथ्वीकायिक उवर्त्तना के अनन्तर नारकों में उत्पन्न नहीं होते, तिर्यचों और मनुष्यों में उत्पन्न होते हैं देवों में उत्पन्न नहीं होते। इस प्रकार पृथ्वीकायिकों का जैसा उपपात कहा है वैसी ही उनकी उद्वर्त्तना भी कहनी चाहिए, देवों में उत्पन्न होने का निषेध यहां कहना चाहिए । पृथ्वीकायिकों की उद्वर्त्तना देवों को छोड कर जो कही वह कथन उपलक्षण है, क्योंकि नारकों में भी पृथ्वीकायिकों की उद्वर्तना का निषेध किया गया है । શ્રી ગૌતમ સ્વામી ભગવન પૃથ્વીકાયિક જીવ અનન્તર ઉદ્વર્તન કરી ને ક્યાં જાય છે? કયાં ઉત્પન્ન થાય છે ? અર્થાત્ શું નારકમાં ઉત્પન્ન થાય છે? શું તિર્યમાં ઉત્પન્ન થાય છે? શું મનુષ્યમાં ઉત્પન્ન થાય છે? શું દેવેમાં ઉત્પન્ન થાય છે? શ્રી ભગવાન–ગૌતમ ! પૃથ્વીકાયિક ઉદ્વર્તનાની પછી નારકમાં ઉતન્ન નથી થતા, તિર્યમાં ઉત્પન્ન થાય છે અને મનુષ્યોમાં ઉત્પન્ન થાય છે, દેમાં ઉત્પન્ન નથી થતા. એ પ્રકારે પૃથ્વીકાયિકોને જે ઉપપાત કહ્યો છે, તેવીજ તેમની ઉદ્વર્તન પણ કહેવી જોઈએ, દેવામાં ઉત્પન્ન થવાને નિષેધ કરે જઈએ. પૃથ્વીકાયિકેની ઉદ્ધના દેવ સિવાય જે કહી છે. તે કથન ઉપલક્ષણ છે. કેમકે નારકમાં પણ પૃથ્વીકાથિકની ઉદ્વર્તનાનો નિષેધ કર્યો છે, प्र० १४१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy