SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ ११२० प्रज्ञापनासूत्रे ज्जंति' पर्याप्तकेषु बादरपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते, नो अपर्याप्तकेषु बादरपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते, 'एवं आउवणस्सइसु वि भाणियव्वं' एवम्-उपर्युक्तपृथिवीकायिकेष्विव अकायिकेषु वनस्पतिकायिकेषु अपि भणितव्यम्-असुरकुमाराणामुद्वर्तनानन्तरमुपपातवक्तव्यता वक्तव्या, तेजःकायिकेषु वायुकायिकेषु चासुरकुमाराणामुपपातप्रतिषेधात् तयोस्तन्नोक्तम्, 'पंचिंदियतिरिक्ख नोणियमणूसे मु य जहा नेरइयाणं उचट्टणा संमुच्छिमवज्जा तहा भाणियव्वा' पञ्चेन्द्रियतिर्यग्योनिकमनुष्येषु च यथा नैरयिकाणामुद्वर्तना संमूच्छिमवर्जा भणिता तथा असुरकुमाराणामपि भणितव्या, तथा च यथा नैरयिका उद्वर्तनानन्तरम् संमूच्छिमवर्जेषु पञ्चेन्द्रियतिर्यग्योनिक्रमनुष्येषु उपपद्यन्ते, तथैव असुरकुमारा अपि उद्वर्तनानन्तरं संमूच्छिमवर्जेष्वेव पञ्चन्द्रितिर्यग्योनिकमनुष्येषु उपपद्यन्ते ? इति भावः । 'एवं जाव थणियकुमारा' एवम्-असुरकुमारोक्तरीत्या यावत्नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः दिक्कुमाराः, स्तनितकुमारा अपि वक्तव्याः, गौतमः पृच्छति-पुढविकाइया णं भंते ! अणंतरं उव्यट्टित्ता कहिं गच्छन्ति कहिं उववज्जति ?' हे भदन्त ! पृथिवीकायिकाः खलु अनन्तरमुढत्य उद्वर्तनानन्तरं कुत्र गच्छन्ति कुत्र-उपपद्यन्ते ? किया गया है। पंचेन्द्रिय तिर्यचों और मनुष्यों में जैसी नारकों की संमूर्छिमों को छोडकर उद्वर्त्तना कही है वैसी ही असुहकुमारों की भी कहलेनी चाहिए। तात्पर्य यह हुआ कि जैसे नारक उद्वर्तना के अनन्तर संमूर्छिमों को छोड कर पंचेन्द्रिय तिर्यचों और मनुष्यों में उत्पन्न होते हैं उसी प्रकार असुरकुमार भी उद्वर्तना के अनन्तर समूर्छिम पंचेन्द्रियों को छोड कर पंचेन्द्रिय तिर्यंचों और मनुष्यों में उत्पन्न होते हैं। जैसी असुरकुमारों की उद्यतना कही है, वैसी ही नागकुमार सुवर्णकुमार अग्निकुमार विद्युत्कुमार उद्धिकुमार, दीपकुनार, दिक्कुमार, पवनकुमार और त्तनितकुमार देवों की उदवर्तना भी समझलेनी चाहिए। પંચેન્દ્રિય તિર્યા અને મનુષ્યમાં જેવી નારકેની સમૂઈિમે સિવાય ઉદવતન કહી છે, તેવી જ અસુરકુમારની પણ કહેવી જોઈએ. તાત્પર્ય એ થયું કે નારક ઉદ્વર્તના પછી સંમૂછિમાને છેડીને પંચેન્દ્રિય તિય અને મનુષ્યોમાં ઉત્પન્ન થાય છે. જેવી અસુરકુમારની ઉદ્વર્તના કહી છે, તેવી જ નાગકુમાર, અગ્નિકુમાર, વિઘતકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકકુમાર, પવનકુમાર, અને સ્વનિતકુમાર દેવની ઉદ્વર્તના પણ સમજી લેવી જોઇએ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy