SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ १०९८ प्रज्ञापनासूत्रे धन्ते ? 'किं नेरइए हितो, किं तिरिक्खजोणिरहितो, मणुस्सेर्हितो देवेहिंतो उववज्र्ज्जति ?' किं नैरयिकेभ्यो वैमानिकदेवा उपपद्यन्ते ? किं वा तिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा मनुष्येभ्य उपपद्यन्ते किं वा देवेभ्य उपपद्यन्ते १ भगवान आह-गोयमा ! हे गौतम! 'णो णेरइएहिंतो उववज्जंति' नो नैरयिकेभ्यो वैमानिकदेव उपपद्यन्ते, किन्तु - 'पंचिदियतिरिक्खजोणिएहिंतो उववज्जंति' पञ्चन्द्रियतिर्यग्योनिकेभ्यो बैमानिका उपपद्यन्ते, 'मणुस्सेहिंतो, उववज्जंति' मनुष्येयो वैमानिका उपपद्यन्ते, 'णो देवेहिंतो उबवजंति' नो देवेभ्यो वैमानिका उपपद्यन्ते, 'एवं सोहम्मीसाणगदेवाऽवि भाणियव्वा' एवम् समुच्चय वैमानिक देववदेव सौधर्मेशानकदेवा अपि भणितव्या: - ' एवं सणकुमारदेवा वि भाणि - यच्चा' एवम् - उपर्युक्तरीत्या, सनत्कुमारदेवा अपि भणितव्याः, किन्तु 'णवरं असंखेज्जवासाउय अकम्मभूमगवज्जेहिंतो उववज्जंति' नवरं पूर्वापेक्षया विशेषस्तुसनत्कुमारदेवा असंख्येयवर्षायुष्काकर्मभूमिगवर्जेभ्यः पूर्वोक्तेभ्य उपपद्यन्ते इति बोध्यः 'एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियव्या' एवम् उपर्युक्तरीहोते हैं ? क्या नारकों से या तियेचों से मनुष्यों से अथवा देवो' से उत्पन्न होते हैं ? भगवान - हैं गौतम ! वैमानिक देव नारकों से उत्पन्न नहीं होते किन्तु पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं मनुष्यों से भी उत्पन्न होते हैं परंतु देवी से उत्पन्न नहीं होते । इसी प्रकार सौधर्म और ईशान देवों के विषय में भी कहना चाहिए । सनत्कुमार देवों का उपपात भी इसी प्रकार कहना चाहिए, परंतु उनके उपपात में विशेषता यह है कि सनत्कुमारदेव असंख्यातवर्षायुष्क अकर्मभूमिकों को छोड़ कर पूर्वोक्त सब से उत्पन्न होते है । इसी प्रकार सहस्रारकल्प तक अर्थात् माहेन्द्र, ब्रह्मलोक, लान्तक નારકાથી અગર તિય ચેાથી અથવા મનુષ્યાથી વા દેવાથી ઉત્પન્ન થાય છે ? શ્રી ભગવન્!-ગૌતમ ! વૈમાનિક દેવ નારકાથી ઉત્પન્ન નથી થતા, પણ પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે. મનુષ્યાથી પણ ઉત્પન્ન થાય છે, પરન્તુ દેવેાથી ઉત્પન્ન નથી થતા. એજ પ્રકારે સૌધર્મ અને ઇશાન દેવાના વિષયમાં પણ કહેવુ જોઇએ. પરન્તુ તેમના ઉપપાતમાં વિશેષતા એ છે કે સનત્કુમાર દેવ અને અસંખ્યાત વર્ષાયુષ્ય અકમ ભૂમિકાને છેડીને પૂર્વોક્ત બધાથી ઉત્પન્ન થાય છે. આ પ્રમાણે સહસ્રાર પસુધી અર્થાત્ માહેન્દ્ર, બ્રહ્મલેાક, લાન્તક, મહા શુક્ર અને સહસ્રાર કલ્પના દેવાના ઉપપાત કહેવા જોઇએ, શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy