SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ - - - प्रमेयबोधिनी टीका पद ६ सू.११ पञ्चन्द्रियतिर्यग्योनिकायुपपातनि० १०७५ प्रतिषेधः, तेजःकायिका वायुकायिकद्वित्रिचतुन्द्रियेषु उपपातप्ररुपणे च सकलनैरयिकेभ्यः सकलदेवेभ्यश्चोत्पादस्य प्रतिषेधो बोध्यः इति भावः ॥सू० १०॥ पञ्चन्द्रियतिर्यग्योनिकाधुपपातवक्तव्यतामूलम्-पंचिंदियतिरिक्खजोणियाणं भंते ! कओहिंतो उववर्जति ? किं नेरइएहितो उववज्जति ? जाव किं देवेहितो उववज्जंति ? गोयमा ! नेरइएहितो वि, तिरिक्खजोणिएहितो वि, मणुस्सेहितो वि, देवेहितो वि उववज्जंति, जइ नेरइएहितो उववजंति, किं रयणप्पभापुढवीनेरइएहितो जाव अहे सत्तमापुढविनेरइएहितो उववज्जंति ? गोयमा! रयणप्पभापुढ़विनेरइ. एहितो वि उपवजंति, जाव अहे सत्तमापुढविनेरइएहितो वि उववजंति, जइ तिरिक्खजोणिएहितो उववज्जंति किं एगिदिएहिंतो उववज्जंति, जाव पंचिंदिएहिंतो उववज्जंति ? गोयमा! एगिदिएहितो वि उववज्जंति, जाव पंचिंदिएहितो वि उववज्जंति, जइ एगिदिएहिंतो उववज्जति किं पुढविकाइएहितो उववजति एवं जहा पुढविकाइयाणं उववाओ भणिओ तहेव एएसि पि भागियम्बो, नवरं देवेहिंतो जाव सहस्सारकप्पोवगवेमाणियदेवेहिंतो वि उववज्जति, नो आणयकप्पोवगवे. माणियदेवेहिंतो जाव अच्चुएहितो वि उववति, मणुस्ताणं भंते! कओहिंतो उववजंति, किं नेरइएहितो उववज्जंति, जाव देवेहितो उववज्जति, गोयमा ! नेरइएहितो वि उववज्जति, जाव देवेहितो वि उववज्जंति, जइ नेरपएहिंतो उववज्जंति कायिक, वायुकायिक, द्वीन्द्रिय, ब्रोन्द्रिय और चतुरिन्द्रियों में उत्पात की प्ररूपणा करते हुए समस्त नारकों और समस्त देवों से उत्पाद होने का निषेध किया गया है ॥ सू० १०॥ તેજઃ કાયિક, વાયુકાયિક, દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિયમાં ઉત્પાદની પ્રરૂપણા કરતાં સમસ્ત નારકે અને સમસ્ત દેથી ઉત્પન્ન થવાને નિષેધ કરાયેલે છે ૧૦ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy