SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे किरणपापुढवि नेरइएहिंतो उववज्जंति, किं सक्करपभापुढवि नेरइए हिंतो उववज्जंति, किं वालुयप्पभापुढविनेरइहिंतो पंकप्पभापुढविनेरइहिंतो धूमप्पभापुढ विनेरइए हिंतो तमप्पभावि नेरइति अहे सत्तमापुढविनेरइएहिंतो उववज्जंति ? गोयमा ! रयणप्पभापुढवि नेरइए हिंतो वि, जाव तमापुढविनेरइएहिंतो वि उववज्जंति, नो अहे सत्तमा पुढवि एहिंतो उववज्जंति, जइ तिरिक्खजोणिएहिंतो उववज्जंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्जंति, एवं जेहिंतो पंचिदियतिरिक्खजोणियाणं उववाओ भणिओ तेहिंतो मस्साण विनिरवसेसो भाणियव्वो, नवरं अहे सत्तमापुढवि नेर एहिंतो तेउवाकाइए हिंतो ण उववज्जंति, सव्वदेवेहिंतो य उववाओ कायव्वो जाव कप्पातीतवेमाणिय सञ्वट्टसिद्धदेवेहिंतो वि उववज्जावेयव्वा, वाणमंतरदेवाणं भंते! कओहिंतो उववजंति ? किं नेरइएहिंतो तिरिक्खजोणिएहिंतो, मणुस्सेहिंतो देवेहिंतो उववज्जंति ? गोयमा ! जेहिंतो असुरकुमारा तेहितो भाणियव्वा, जोइसियाणं भंते! देवाणं कओहिंतो उववज्जंति ? गोयमा ! एवं चेव, नवरं संमुच्छिम असंखिज्ज - वासाउयखहयरपंचिंदियतिरिक्खजोणियवज्जेहिंतो अंतरदीवमणुस्सवज्जेहिंतो उवत्रजावेयव्वा || सू० १९ ॥ छाया - पञ्चेन्द्रियतिर्यग्योनिकाः खलु भदन्त ? केभ्यो उपपद्यन्ते ? किं नैरयिकेभ्य उपपद्यन्ते ? यावत् किं देवेभ्य उपपद्यन्ते ? गौतम ! नैरयिकेभ्योऽपि, पंचेन्द्रिय तिर्यंचों आदि का उपपात शब्दार्थ - (पंचिदियतिरिक्खजोणिया णं भंते! कओहिंतो उवधज्जति !) भगवन् ! पंचेन्द्रिय तिर्यच कहां से किनसे उत्पन्न होते हैं ? પચેન્દ્રિય તિય ચા આદિના ઉપપાત शब्दार्थ:- (पंचिदियतिरिक्खजोणियाणं भंते ! कओहिंतो उववज्जति ?) डे ભગવન્ ! પંચેન્દ્રિય તિય ચ કયાંથી અને કાનાર્થી ઉત્પન્ન થાય છે ? (જિ १०७६ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy