SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ १०७२ पृच्छति-'जइ जोइसियदेवेहिंतो उववजंति' यदा पृथिवीकायिकाः ज्योतिष्कदेवेभ्य उपपद्यन्ते यदा 'किं चंदविभाणेहितो उपवज्जति जाव ताराविमाणेहिंतो उववज्जति ? किं चन्द्रविमानेभ्यः पृथिवीकायिका उपपद्यन्ते ? किं वा यावत्सूर्यग्रहनक्षत्रताराविमानेभ्य उपपद्यन्ते ? भगवान् आह-' गोयमा ! हे गौतम ! 'चंदविमाणजोइसियदेवेहितो वि जाव ताराविमाणजोइसियदेवेहिंतो वि उवव जंति' पृथिवीकायिकाश्चन्द्रविमानज्योतिष्कदेवेभ्योऽपि यावत्-सूर्यग्रहनक्षत्रताराविमानज्योतिष्कदेवेभ्योऽपि उपपद्यन्ते; गौतमः पृच्छति-जइ वेमाणियदेवे. हिंतो उववज्जति' यदा पृथिवीकायिका वैमानिकदेवेभ्य उपपद्यन्ते तदा 'किं कप्पोवगवेमाणिय देवेहितो उववज्जंति, किं कल्पोपपन्नकबैमानिकदेवेभ्य उपपद्यन्ते? किं वा कप्पातीतवेभाणियदेवेहिंतो उववज्जति ?' कल्पातीतवैमानिकदेवेभ्य उपपद्यन्ते ? भगवान् आह-' गोयमा ? हे गौतम ! 'कप्पोवगवेमाणियदेवेहितो उववज्जति' पृथिवीकायिकाः कल्पोपपन्नकवैमानिकदेवेभ्य उपपद्यन्ते 'नो कप्पाती गौतम-हे भगवन् ! यदि ज्योतिष्क देवों से पृथ्वीकायिक उत्पन्न होते हैं तो क्या चन्द्रविमानों से उत्पन्न होते हैं यावत्-सूर्य, ग्रह, नक्षत्र तथा ताराविमानों से उत्पन्न होते हैं ? भगवान्-गौतम ! पृथ्वी कायिक चन्द्रविमान के ज्योतिष्क देवों से भी उत्पन्न होते हैं यावत् तारा विमानों के ज्योतिष्क देवों से भी उत्पन्न होते हैं। गौतम-हे भगवन् ! पृथ्वीकायिक यदि वैमानिक देवों से उत्पन्न होते हैं तो क्या कल्पोपग अर्थातू कल्पोपपन्न वैमानिक देवों से उत्पन्न होते हैं अथवा कल्पातीत वैमानिक देवों के उत्पन्न होते हैं ? भगवान्-हे गौतम ! कल्पोपपन्न बैमानिक देवों से पृथ्वीकायिक उत्पन्न होते हैं, कल्पातीत वैमानिक देवों से नहीं उत्पन्न होते अर्थात् શ્રી ગૌતમસ્વામી - હે ભગવનું યદિ તિષ્ક દેવેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શું ચન્દ્રવિમાનેથી ઉત્પન્ન થાય છે યાવત્ સૂર્ય, ગ્રહ, નક્ષત્ર તથા તારા વિમાનેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન –હે ગૌતમ! પૃથ્વીકાયિક ચન્દ્ર વિમાનના જતિષ્ક દેવેથી પણ ઉત્પન્ન થાય છે યાવત્ તારાવિમાનના જયોતિષ્ક દેવાથી પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી –હે ભગવન ! પૃથ્વીકાયિક યદિ વૈમાનિક દેવેથી ઉત્પન્ન થાય છે તે શું કપગ અર્થાત્ કપિપપન વૈમાનિક દેથી ઉત્પન્ન થાય છે અથવા કપાતીત વિમાનિક દેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન–હે ગૌતમ ! કલ્પપપન વૈમાનિકદેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે, કપાતીત વૈમાનિક દેથી ઉત્પન્ન નથી થતા અર્થાત્ નવરૈવેયક શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy