SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ १०७० प्रज्ञापनासूत्रे भगवान् आह-'गोयमा ! हे गौतम ! 'सेसं जहा नेरइयाणं' शेषं यथा नैरयिकाणां प्रतिपादितं तथैव पृथिवीकायिकानामपि प्रतिपादनीयम्, तथा च नो अकर्मभूमिगगर्भव्युत्क्रातिकमनुष्येभ्यः पृथिवीकायिका उपपद्यन्ते, अपि तु कर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्यः पृथिवीकायिका उपपद्यन्ते इत्यादिरीत्या बोध्यम् किन्तु-'नवरं अपज्जत्तएहितो वि उपवज्जति' नवरं पूर्वापेक्षया विशेपस्तु अपर्याप्तकेभ्योऽपि गर्भव्युत्क्रान्तिक मनुष्येभ्यः पृथिवीकायिका उपपद्यन्ते इत्यवसेयः, गौतमः पृच्छति-'जइ देवेहितो उववज्जति किं भवणवासि वाणमंतरजोइसियवेमाणिएहिंतो उववज्जति ?' यदा पृथिवीकायिका देवेभ्य उपपद्यन्ते तदा किं भवनवासिवानव्यन्तर ज्योतिष्क वैमानिकेभ्य उपपद्यन्ते ? भगवान् आह'गोयमा !' हे गौतम ! 'भवणवासिदेवेहिंतो उववज्जंति जाव वेमाणियदेवेहितो वि उववज्जति' पृथिवीकायिका भवनवासिदेवेभ्योपि उपपद्यन्ते, यावत् वानव्यन्तर ज्योतिष्क वैमानिक हेवेभ्योऽपि उपपद्यन्ते? गौतमः पृच्छति, 'जइ भवणवासि देवेहितो उववज्जति' यदा पृथिवीकायिकाः भवनवासिदेवेभ्य उपपद्यन्ते तदा 'किं असुरकुमारदेवेहिंतो जाव थणियकुमारेहिंतो उववज्जति ?' किम् असुरकुमारप्रकार अकर्मभूमिज गर्भज मनुष्यों से पृथ्वोकायिक उत्पन्न नहीं होते किन्तु कर्मभूमिज गर्भज मनुष्यों से पृथ्वीकायिक उत्पन्न होते हैं, इत्यादि समझलेना चाहिए। विशेषबात यह है कि अपर्याप्तको गर्भज मनुष्यों से भी उत्पन्न होते हैं। श्रीगौतम-हे भगवन् ! यदि देवों से उत्पन्न होते हैं, तो क्या भवनवासी, वानव्यन्तर ज्योतिष्क अथवा वैमानिको से उत्पन्न होते हैं ? भगवान्-गौतम ! भवनवासीदेवों से उत्पन्न होते हैं, यावत् वैमानिकदेवों से भी उत्पन्न होते हैं । अर्थात् सभी पूर्वोक्तदेवों से पृथ्वीकायिक उत्पन्न होते हैं। गौतम-भगवन् ! यदि पृथ्वीकायिक भवनवासी देवों से उत्पन्न होते हैं तो क्या असुरकुमरदेवों से यावत् नागकुमार, सुवर्णकुमार, એ પ્રકારે અકર્મ ભૂમિજ ગર્ભજ મનુષ્યોથી પૃથ્વીકાયિક ઉત્પન્ન થતા નથી પરંતુ કર્મભૂમિ જ ગર્ભજમનુષ્યથી પૃથ્વીકાધિક ઉત્પન્ન થાય છે. વિગેરે સમજી લેવું જોઈએ, વિશેષ વાત એ છે કે અપર્યાપ્ત ગર્ભજ મનુષ્યથી પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી:- હે ભગવન ! યદિ દેવથી ઉત્પન્ન થાય છે તે શું ભવનવાસી, વાનચન્તર, જ્યોતિષ્ક અથવા વૈમાનિકેથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ –હે ગૌતમ! ભવનવાસી દેવાથી પણ ઉત્પન્ન થાય છે (વાવ) વિમાનિક દેથી પણ ઉત્પન્ન થાય છે. અર્થાત બધા પૂર્વોક્ત દેથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy