SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू. ९ उरपरिसर्पादीनामेकसमयेनोपपातनि० १०४७ भूमिर्हितो उववज्जंति' कर्मभूमिगेभ्यो मनुष्येभ्य स्तमापृथिवीनैरयिका उपपद्यन्ते 'नो कम्मभूमिरर्हितो उववज्र्ज्जति' नो अकर्मभूमिगेभ्यो मनुष्येभ्यस्तमा पृथिवी नैरfयका उपपद्यन्ते 'नो अंतरदीवर हिंतो उववज्र्ज्जति' नो वा अन्तरद्वीपगेभ्यो मनुव्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, गौतमः पृच्छति' जड़ कम्मभूमि एहिंतो उववज्जति' यदा कर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते तदा किं 'संखेज्जवासाउ एहिंतो उववज्र्ज्जति' ? किं संख्येयवर्षायुस्केभ्यो मनुष्येभ्य उपपद्यन्ते किं 'वा असंखे जवासाउ एहिंतो उववज्जंति?" असंख्येयवर्षायु केभ्यो मनुव्येभ्य उपपद्यन्ते ? भगवान् आह - 'गोयमा ! हे गौतम ! 'संखेज्जवासाउए हिंतो उववज्जंति' संख्येवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, 'नो असंखेज्जवासाउएहिंतो उववज्र्ज्जति' नो असंख्येयवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृfrat नैरयिका उपपद्यन्ते, गौतमः पृच्छति - जइ संखेज्जवासाउएहिंतो उववज्जंति, यदा संख्येयवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैतयिका उपपद्यन्ते तदा किं भगवन्- हे गौतम! कर्मभूमिज मनुष्यों से तमापृथ्वी के नारकों का उपपात होता है, अकर्मभूमिज मनुष्यों से नहीं होता और न अन्तरद्वीपज मनुष्यों से ही होता है। गौतम - भगवन् ! यदि कर्मभूमिजों से उपपात होता है तो क्या संख्यात वर्ष की आयु वाले मनुष्यों से होता है अथवा असंख्यात वर्ष की आयु वाले मनुष्यों से होता है ? भगवान् - हे गौतम! संख्यात वर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारकों का उपपात होता है, परन्तु असंख्यात वर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारको का उपपात नहीं होता । गौतम - हे भगवन् ! यदि संख्यात वर्ष की आयु वाले मनुष्यों से શ્રી ભગવાન્ :——હે ગૌતમ ! ક કાના ઉપપાત થાય છે, અકમ ભૂમિજ દ્વીપ જ મનુષ્યોથી પણ થતા નથી શ્રી ગૌતમસ્વામી : હું ભગવન ! યદ્ઘિ કર્મભૂમિન્નેથી ઉત્પન્ન થાય છે તે શું સંખ્યાત વર્ષની આયુવાળા મનુષ્યાથી ઉત્પન્ન થાય છે અથવા અસખ્યાત વની આયુવાળા મનુષ્યાથી થાય છે ? ભૂમિજ મનુષ્યાથી તમા પૃથ્વીના નારમનુષ્યાથી નથી થતા અને અંતર શ્રી ભગવાન્ : હે ગૌતમ! સંખ્યાત વની આયુવાળા મનુષ્યાથી તમા પૃથ્વીના નારકના ઉપપાત થાય છે, પરન્તુ અસંખ્યાત વર્ષોંની આસુવાળા મનુષ્યાથી તમાપૃથ્વીના નારકાના ઉપપાત નથી થતા. શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy