SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ १०४६ प्रज्ञापनासूत्रे नैरयिकाणामुत्पादस्य प्रतिषेधः कर्तव्यः, 'इमेणं अभिलावेणं' अनेन-पूर्वोक्तक्रमेण, अभिलापेत-आला पेन-जइ-पंचिंदियतिरिक्खजोणिएहितो उववज्जति' यदा पञ्चेन्द्रियतिर्यग्योनिकेभ्यः तमापृथिवी नैरयिका उपपद्यन्ते, तदा-कि जलयरपंचिदिएहितो उववज्जंति' किं जलचरपञ्चेन्द्रियेभ्य तमापृथिवी नैरयिका उपपद्यन्ते ? किं वा 'थलयरपंचिंदिएहिंतो उववज्जति' स्थलचरपञ्चेन्द्रियेभ्य उपपद्यन्ते ? किं वा, ‘खहयरपंचिदिएहिंतो उववज्बंति' खेचरपञ्चेन्द्रियेभ्य तमाः पृथिवी नैरयिका उपपद्यन्ते ? इति प्रश्नाशयः, भगवान् आह-गोयमा ! हे गौतम ! 'जलयरपंचिदिएहितो उववज्जंति, नो थलयरेहितो, नो खहयरेहितो उववज्जति' पूर्वोक्तास्तमापृथिवी नैरयिकाः जलचरपञ्चेन्द्रियेभ्य उपपद्यन्ते, नो स्थलचरपञ्चेन्द्रियेभ्य उपपद्यन्ते, नो वा खेचरपश्चेन्द्रियेभ्य उपपद्यन्ते, गौतमः पृच्छति-'जइ मणुस्सेहिंतो उववज्जति' यदा मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते तदा 'कि कम्मभूमिएहितो उववज्जति' ? किं कर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते ? किं वा 'अकम्मभूमिएहितो उववज्जति' अकर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते ? किं वा 'अंतरदीवएहितो उववज्जति ? अन्तरद्वीपकेभ्योमनुष्येभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! कम्मका प्रयोग इस प्रकार है यदि तमापृथ्वी के नारक पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं तो क्या जलचर पंचेन्द्रियतिर्यचों से उत्पन्न होते हैं अथवा खेचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? भगवान्-हे गौतम ! जलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं, स्थलचर और खेचर पंचेन्द्रिय तियचों से नहीं उत्पन्न होते। गौतम-भगवन् ! यदि मनुष्यों से तमा पृथ्वी के नारकों का उपपात होता है तो क्या कर्म भूमिज मनुष्यों से होता है, अकर्मभूमिज मनुष्यों से होता है अथवा अन्तर दीपज मनुष्यों से होता है ? - યદિ તમા પૃથ્વીના નાક પચેન્દ્રિય તિથી ઉત્પન્ન થાય છે તે શું જલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે અગર સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે અથવા ખેચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન –હે ગૌતમ! જલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે, સ્થલચર અને ખેચર પંચેન્દ્રિય તિયાથી નથી ઉત્પન્ન થતાં શ્રી ગૌતમસ્વામી – હે ભગવન્ ! યદિ મનુષ્યથી તમા પૃથ્વીના નારકેના ઉપપાત થાય છે તે શું કર્મભૂમિ જ મનુષ્યથી થાય છે અકર્મભૂમિ જ મનુષ્યથી થાય છે અથવા અંતર દ્વીપજ મનુષ્યથી થાય છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy