SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.५ कायद्वारनिरूपणम् -सर्वेभ्योऽल्पास्त्रसकायिकाः पर्याप्तका भवन्ति निगोदस्यानन्तत्वात् तेभ्यः ‘तसकाइया अपज्जत्तगा असंखेज्जगुणा' त्रसकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति द्वीन्द्रियादीनाम पर्याप्तानां पर्याप्त द्वीन्द्रियादिभ्योऽसंख्येयगुणवात् तेभ्यः 'तेउकाइया अपज्जत्तगा असंखेज्जगुणा' तेजस्कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् तेभ्यः 'पुढविकाइया अपज्जत्तगा विसेसाहिया' पृथिवीकायिका अपर्याप्तका विशेषाधिका भवन्ति तेषां प्रचुराधिकत्वात् तेभ्यः 'आउकाइया अपज्जत्तगा विसेसाहिया' अकायिकाः अपर्याप्तका विशेषाधिका भवन्ति तेषां प्रचुरतराधिकत्वात् तेम्यो 'वाउकाइया अपत्तगा विसेसाहिया' वायुकायिकाः अपर्याप्तका विशेषाधिका भवन्ति, तेभ्यः 'तेउकाइया पज्जत्तगा संखेज्जगुणा' तेजस्कायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति सूक्ष्मेषु अपर्याप्तेभ्यः पर्याप्तानां संख्येयगुणत्वात् तेभ्यः 'पुढविकाइया पज्जत्ता विसेसाहिया' पृथिवीकायिकाः पर्याप्तकाः विशेषाधिकाः भवन्ति अपर्याप्तेभ्यः पर्याप्तानां विशेषाधिकत्वात् तेभ्यः 'आउकाइया पज्जत्तगा विसेसायादि पर्याप्त द्वीन्द्रिय आदि से असंख्यातगुणा हैं। तेजस्काय के अपर्याप्त उनसे भी असंख्यातगुणा अधिक हैं, क्योंकि वे असंख्य लोकाकाशों के प्रदेशों के बराबर हैं। पृथिवीकाय के अपर्याप्त उनसे भी विशेषाधिक हैं, क्योंकि उनकी आयु अधिक होती है । पृथ्वीकाय के अपर्याप्तकों की अपेक्षा अप्काय के अपर्याप्त विशेषाधिक हैं, क्योंकि ये बहुत अधिक होते हैं । वायुकाय के अपर्याप्तक उनसे विशेषाधिक हैं, तेजस्काय के पर्याप्त उनसे संख्यातगुणित हैं। क्योंकि सूक्ष्म जीवों में अपर्याप्तों की अपेक्षा पर्याप्त संख्यातगुणा हैं। पृथ्वीकाय के पर्याप्त उनसे भी विशेषाधिक हैं, क्योंकि अपर्याप्तों की अपेक्षा पर्याप्त विशेषाधिक हैं। अप्काय के पर्याप्त उनसे भी શ્રી ભગવાન ઉત્તર આપે છે–ગૌતમ ! ત્રસાયિક પર્યાપ્ત બધાથી ઓછા છે, તેમની અપેક્ષાએ ત્રસકાયિક અપર્યાપ્ત અસંખ્યાત ગણા છે, કેમકે અપ, યાપ્ત હીન્દ્રિયાદિ પર્યાપ્ત દ્વીન્દ્રિય આદિથી અસંખ્યાત ગુણ છે, તેજસ્કાયના અપર્યાપ્ત તેમનાથી પણ અસંખ્યાત ગણું અધિક છે, કેમકે તેઓ અસંખ્યાત કાકાશના પ્રદેશોની બરાબર છે. પૃથ્વીકાયના અપર્યાપ્તક તેમનાથી પણ વિશેષાધિક છે, કેમકે તેમનું આયુષ્ય અધિક હોય છે. પૃથ્વીકાયના અપ, ર્યાપ્તની અપેક્ષાએ જળકાયના અપર્યાપ્ત વિશેષાધિક છે, કેમકે તેઓ ઘણા વધારે થાય છે. વાયુકાયના અપર્યાપ્તક તેમનાથી વિશેષાધિક છે. તેજસ્કાયના પર્યાપે તેમનાથી સંખ્યાત ગુણિત છે. કેમકે સૂમ જેમાં અપર્યાપ્તની શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy